SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशक: १७०५ (B) जाहे ते सद्दहिया ताहे, कहिजंति पुढविकाईया । जह उ पवालागर-लोण-उवलगिरीणं परिवुड्डी ॥ ४६०७॥ ___ यदा ते वनस्पतयो जीवत्वेन द्धिता भवन्ति तदा [कथ्यन्त यथा] पृथिवीकायिका : जीवाः प्रवालाऽऽकरलवणोपलगिरिषु प्रवालादिषु परिवृद्धिदर्शनात्, वनस्पतिवत् ॥ ४६०७॥ कललंडरसादीया, जह जीवा तहेव आउजीवा वि । जोइंगण जरिए वा, जहुम्ह तह तेउजीवा वि ॥ ४६०८॥ यथा कललं-गर्भप्रथमावस्थारूपम्, अण्डरस इत्येवमादयो जीवास्तथैवाप्कायजीवा अपि प्रतिपत्तव्याः। प्रयोगः-'अप्कायिका जीवाः, अनुपहतत्वे सति द्रवत्वात्, ६०१-४६०८ कललाऽण्डरसादिवत्' । तथा 'यथा ज्योतिरिङ्गणः खद्योतको जीवस्तथा तेजस्कायिका जीवाः, चरितकल्पित । दृष्टान्तादिः स्वभावत आकाशे गमनात्, ज्योतिरिङ्गणवत्' । यथा वा 'ज्वरिते उष्मेति सजीवस्तथा तेजोजीवा अपि'। प्रयोगभावना त्वेवम्-'तेजस्कायिका जीवाः, असूर्यकिरणत्वे सत्युष्णधर्मोपेतत्वात्, १७०५ (B) ज्वरितवत्' ॥ ४६०८॥ गाथा For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy