________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
दशम
उद्देशक: १७०५ (B)
जाहे ते सद्दहिया ताहे, कहिजंति पुढविकाईया ।
जह उ पवालागर-लोण-उवलगिरीणं परिवुड्डी ॥ ४६०७॥ ___ यदा ते वनस्पतयो जीवत्वेन द्धिता भवन्ति तदा [कथ्यन्त यथा] पृथिवीकायिका : जीवाः प्रवालाऽऽकरलवणोपलगिरिषु प्रवालादिषु परिवृद्धिदर्शनात्, वनस्पतिवत् ॥ ४६०७॥
कललंडरसादीया, जह जीवा तहेव आउजीवा वि । जोइंगण जरिए वा, जहुम्ह तह तेउजीवा वि ॥ ४६०८॥
यथा कललं-गर्भप्रथमावस्थारूपम्, अण्डरस इत्येवमादयो जीवास्तथैवाप्कायजीवा अपि प्रतिपत्तव्याः। प्रयोगः-'अप्कायिका जीवाः, अनुपहतत्वे सति द्रवत्वात्,
६०१-४६०८ कललाऽण्डरसादिवत्' । तथा 'यथा ज्योतिरिङ्गणः खद्योतको जीवस्तथा तेजस्कायिका जीवाः, चरितकल्पित
। दृष्टान्तादिः स्वभावत आकाशे गमनात्, ज्योतिरिङ्गणवत्' । यथा वा 'ज्वरिते उष्मेति सजीवस्तथा तेजोजीवा अपि'। प्रयोगभावना त्वेवम्-'तेजस्कायिका जीवाः, असूर्यकिरणत्वे सत्युष्णधर्मोपेतत्वात्, १७०५ (B) ज्वरितवत्' ॥ ४६०८॥
गाथा
For Private And Personal