SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम जाहे सद्दहिता तेऊ, वाऊ जीवा से ताहे सीसंति । सत्थपरिणाए वि य, उक्कमकरणं तु एयट्ठा ॥ ४६०९॥ यदा तेजस्कायिकान् जीवत्वेन श्रद्दधाति तदा से तस्य वायवो जीवाः शिष्यन्ते। उद्देशकः || यथा-वायवो जीवाः, अपरप्रेरितत्वे सति तिर्यग्गतिगमनात्, गवादिवत् । शस्त्रपरिज्ञायामपि | १७०६ (A) II उत्क्रमकरणं पूर्वं वनस्पत्युद्देशस्य अन्ते वायुकायिकोद्देशस्य करणमित्यर्थः, एतदर्थं सुखेन | जीवत्वप्रतिपत्त्यर्थम् ॥ ४६०९॥ उपसंहारमाहएस परिणामगो ऊ, भणितो अहुणा ऊ जडं वोच्छामि । गाथा ४६०९-४६१७ सो दुविहो नायव्वो, भासाए १ सरीरजड्डोर उ ॥ ४६१०॥ | जड्डस्वरूपम्: एष द्विविधो परिणामक उक्तः। अधुना जटुं वक्ष्ये । स जड्डो द्विविधो ज्ञातव्यः। ४ १७०६ (A) || तद्यथा-भाषायां भाषाजड्डः १ शरीरजड्डश्च २ ॥ ४६१० ॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy