________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
दशम
जाहे सद्दहिता तेऊ, वाऊ जीवा से ताहे सीसंति । सत्थपरिणाए वि य, उक्कमकरणं तु एयट्ठा ॥ ४६०९॥
यदा तेजस्कायिकान् जीवत्वेन श्रद्दधाति तदा से तस्य वायवो जीवाः शिष्यन्ते। उद्देशकः || यथा-वायवो जीवाः, अपरप्रेरितत्वे सति तिर्यग्गतिगमनात्, गवादिवत् । शस्त्रपरिज्ञायामपि | १७०६ (A) II
उत्क्रमकरणं पूर्वं वनस्पत्युद्देशस्य अन्ते वायुकायिकोद्देशस्य करणमित्यर्थः, एतदर्थं सुखेन | जीवत्वप्रतिपत्त्यर्थम् ॥ ४६०९॥
उपसंहारमाहएस परिणामगो ऊ, भणितो अहुणा ऊ जडं वोच्छामि ।
गाथा
४६०९-४६१७ सो दुविहो नायव्वो, भासाए १ सरीरजड्डोर उ ॥ ४६१०॥
| जड्डस्वरूपम्: एष द्विविधो परिणामक उक्तः। अधुना जटुं वक्ष्ये । स जड्डो द्विविधो ज्ञातव्यः। ४ १७०६ (A) || तद्यथा-भाषायां भाषाजड्डः १ शरीरजड्डश्च २ ॥ ४६१० ॥
For Private And Personal