________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री । व्यवहार
सूत्रम् दशम
उद्देशकः १७०६ (B)
जलमूग१ एलमूगो२, मम्मणमूको३ य भासजड्डो य ।
दुविहो सरीरजड्डो, थुल्लो १ करणे अनिपुणो २ य ॥ ४६११॥ ___ भाषाजड्डस्त्रिविधः । तद्यथा- जडमूकः १ एलमूको २ मन्मनमूकश्च ३। शरीरजड्डो द्विविधः। तद्यथा- शरीरेण स्थूलः १ करणे क्रियायामनिपुणश्च २॥ ४६११ ।।
पढमस्स नत्थि सद्दो, जलमज्झे व भासतो । बीयओ एलगो चेव, अच्चंतं बुब्बुयायइ ॥ ४६१२॥
प्रथमस्य जलमूकस्य जलमध्ये इव भाषमाणस्य नास्ति शब्दः १ । द्वितीयः एडकमूकः एडक इव [अत्यन्तं] बुब्बुयायते २॥ ४६१२ ॥
मम्मणो पुण भासंतो, खलए अंतरंतरा। चिरेण नीति से वाया, अविसुद्धा व भासतो ॥ ४६१३॥ दारं ३।।
मन्मनः पुनर्भाषमाणो अन्तरान्तरा स्खलति। यदि वा तस्य भाषमाणस्य वाक् */ चिरेण निर्गच्छति, अविशुद्धा वा ॥ ४६१३ ॥
गाथा ४४६०९-४६१७
| जड्डस्वरूपम्ः
१७०६ (B)
For Private And Personal