________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम् दशम
उद्देश :
१६१० (B)
www.kobatirth.org
एतदेवाह
सयं चैव चिरं वासो, वासावासे तवस्सिणं ।
तेण तस्स विसेसेण, वासासु पडिवज्जणा ॥ ४२५७॥
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
[ जी. भा. ३८४, नि. भा. ३८४५]
वर्षारात्रे वर्षोदक-कर्दमादिकारणतश्चतुरः पञ्च षड् वा मासान् ग्रामादीनाम् उत्थानं न भवति, क्षेमं सुभिक्षं च स्वभावतो वर्त्तते तपस्विनां च वर्षावासे चिरं वासः स्वयमेव प्रवृत्त:, तेन कारणेन तस्य भक्तं प्रत्याख्यातुकामस्य विशेषतो [ वर्षासु ] भक्तप्रत्याख्यानप्रतिपादना कर्त्तव्या ॥ ४२५७ ॥
पूर्वमिदमुक्तं 'स्वयं वा देवता कथयति' तत्र निदर्शनमाह
कंचणपुर गुरु सन्ना, देवयरुवणा य पुच्छ कहणा य । पारणग खीर रुहिरं, आमंतण संघनासणया ।। ४२५८ ॥
[जी.भा. ३८२, नि. भा. ३८४६]
गाथा ४२५६-४२६० आभोगद्वारम्
| १६१० (B)