SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देश : १६१० (B) www.kobatirth.org एतदेवाह सयं चैव चिरं वासो, वासावासे तवस्सिणं । तेण तस्स विसेसेण, वासासु पडिवज्जणा ॥ ४२५७॥ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal [ जी. भा. ३८४, नि. भा. ३८४५] वर्षारात्रे वर्षोदक-कर्दमादिकारणतश्चतुरः पञ्च षड् वा मासान् ग्रामादीनाम् उत्थानं न भवति, क्षेमं सुभिक्षं च स्वभावतो वर्त्तते तपस्विनां च वर्षावासे चिरं वासः स्वयमेव प्रवृत्त:, तेन कारणेन तस्य भक्तं प्रत्याख्यातुकामस्य विशेषतो [ वर्षासु ] भक्तप्रत्याख्यानप्रतिपादना कर्त्तव्या ॥ ४२५७ ॥ पूर्वमिदमुक्तं 'स्वयं वा देवता कथयति' तत्र निदर्शनमाह कंचणपुर गुरु सन्ना, देवयरुवणा य पुच्छ कहणा य । पारणग खीर रुहिरं, आमंतण संघनासणया ।। ४२५८ ॥ [जी.भा. ३८२, नि. भा. ३८४६] गाथा ४२५६-४२६० आभोगद्वारम् | १६१० (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy