________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम
उद्देशकः १५४६ (A)
पुमं बाला थिरा चेव, कयजोगा य सेयरा। अहवा सभावतो पुरिसा, होंति दारुण भद्दगा ॥ ४००५॥ गुर्वादयः पुरुषास्तेषां तुल्येऽप्यपराधे प्रायश्चित्तमधिकृत्य भवति नानात्वम्। अथवा |* त्रिविधाः पुरुषाः परिणामकादयः परिणामका अपरिणामका अतिपरिणामकाश्च। तेषामपि तुल्येऽप्यपराधे प्रायश्चित्तमन्यथाऽन्यथा भवति। अथवा अनेकविधाः पुरुषाः, तद्यथाऋद्धिमनिष्क्रान्ता अनृद्धिमनिष्क्रान्ताश्च, असहाः सहाश्च, पुरुषाः स्त्री नपुंसकानि च, बालास्तरुणाश्च, स्थिरा अस्थिराश्च, कृतयोगा अकृतयोगाश्च। सेतरा नाम सप्रतिपक्षाः । एतेषामपि तुल्येऽप्यपराधे पुरुषभेदेन प्रायश्चित्तभेदः। अथवा स्वभावतः पुरुषा द्विविधा भवन्ति, तद्यथा- दारुणा भद्रकाश्च। तत्र तुल्येऽप्यपराधे दारुणानामन्यत् प्रायश्चित्तमन्यद्
४००५-४०१४ भद्रकाणामिति ॥ ४००४॥ ४००५ ॥
पञ्चविधा साम्प्रतमुपसंहारमाह
व्यवहाराः पायच्छित्ताऽऽभवंते य ववहारेसो समासतो भणितो।
|१५४६ (A) जेणं तु ववहरिज्जइ, इयाणि तं तू पवक्खामि ॥ ४००६॥
गाथा
For Private And Personal