________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम उद्देशकः
१५४६ (B)
एषः अनन्तरोदितः प्रायश्चित्ते आभवति च प्रत्येकं पञ्चविधो व्यवहारः समासतो भणितः । इदानीं तु येन व्यवह्रियते तं व्यवहारं प्रवक्ष्यामि ॥ ४००६ ॥ प्रतिज्ञातमेव करोतिपंचविहो ववहारो, दुग्गतिभयचूरगेहि पन्नत्तो। आगम१ सुयर आणा३ धारणा४ य जीए५ य पंचमए ॥ ४००७॥
येन व्यवहियते स व्यवहारः दुर्गतिभयचूरकैः दुर्गतिभयविध्वंसकैः पञ्चविधः प्रज्ञप्तः, तद्यथा- आगमः१ श्रुतम् आज्ञा३ धारणा४ जीतं च पञ्चमः ॥ ४००७॥
आगमतो ववहारो, सुणह जहा धीरपुरिसपन्नत्तो। पच्चक्खो य परोक्खो, सो वि य दुविहो मुणेयव्वो ॥ ४००८॥
तत्राऽऽगमतो व्यवहारो यथा धीरपुरुषैः प्रज्ञप्तस्तथा शृणुत। स आगमतो व्यवहारो द्विविधो ज्ञातव्यः, तद्यथा-प्रत्यक्षः१ परोक्षश्च२॥ ४००८ ॥
पच्चक्खो वि य दुविहो इंदियजो चेव नो-य-इंदियजो। इंदियपच्चक्खो वि य पंचसु विसएसु नायव्वो ॥ ४००९॥
गाथा
४००५-४०१४ पञ्चविधा व्यवहाराः
|१५४६ (B)
For Private And Personal