SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५४६ (B) एषः अनन्तरोदितः प्रायश्चित्ते आभवति च प्रत्येकं पञ्चविधो व्यवहारः समासतो भणितः । इदानीं तु येन व्यवह्रियते तं व्यवहारं प्रवक्ष्यामि ॥ ४००६ ॥ प्रतिज्ञातमेव करोतिपंचविहो ववहारो, दुग्गतिभयचूरगेहि पन्नत्तो। आगम१ सुयर आणा३ धारणा४ य जीए५ य पंचमए ॥ ४००७॥ येन व्यवहियते स व्यवहारः दुर्गतिभयचूरकैः दुर्गतिभयविध्वंसकैः पञ्चविधः प्रज्ञप्तः, तद्यथा- आगमः१ श्रुतम् आज्ञा३ धारणा४ जीतं च पञ्चमः ॥ ४००७॥ आगमतो ववहारो, सुणह जहा धीरपुरिसपन्नत्तो। पच्चक्खो य परोक्खो, सो वि य दुविहो मुणेयव्वो ॥ ४००८॥ तत्राऽऽगमतो व्यवहारो यथा धीरपुरुषैः प्रज्ञप्तस्तथा शृणुत। स आगमतो व्यवहारो द्विविधो ज्ञातव्यः, तद्यथा-प्रत्यक्षः१ परोक्षश्च२॥ ४००८ ॥ पच्चक्खो वि य दुविहो इंदियजो चेव नो-य-इंदियजो। इंदियपच्चक्खो वि य पंचसु विसएसु नायव्वो ॥ ४००९॥ गाथा ४००५-४०१४ पञ्चविधा व्यवहाराः |१५४६ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy