SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५४५ (B) एवम् उक्तेन प्रकारेण नवभेदेन समाहारोऽयम्, नवभिर्भेदैः प्राणातिपातादिके अतीचारे ४ यत् प्रायश्चित्तं तद् भावविषयमिति भावः। तत्र निरपेक्षाणां प्रतिमाप्रतिपन्नादीनां मनसाऽप्यतीचारसेवने प्रायश्चित्तम्। इतरेषां गच्छस्थितानाम् उभयेन वाचा कायेन चातीचारसेवने प्रायश्चित्तमिति ॥ ४००२ ॥ वायाम-वग्गणादी, धावण डेवणय होति दप्पेण। पंचविहपमायम्मी, जं जहि आवजई तं तु ॥ ४००३॥ यनिष्कारणं व्यायाम-वल्गनादि करोति, यदि वा धावनं डेपनं वा-लोष्टादेः प्रक्षेपणं | तद्विषयं प्रायश्चित्तं भवति ज्ञातव्यं दर्पण। तथा पञ्चविधे पञ्चप्रकारे प्रमादे यं प्रमादमापद्यते यत्र, [ तत्र ] तद् भवति प्रमादविषयं प्रायश्चित्तम् ॥ ४००३ ॥ सम्प्रति पुरुषानाहगुरुमाईया पुरिसा, तुल्लऽवराहे वि तेसि नाणत्तं। परिणामगाइया वा, इड्डिमनिक्खंत असहू वा ॥ ४००४॥ गाथा ३९९८-४००४ भावविषयं प्रायश्चित्तम् |१५४५ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy