SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashpagarsuri Gyanmandir ४ श्री व्यवहार सूत्रम् दशम || कारणेन भवितव्यम्, एवं विचिन्त्य आरोहणे व्यवसित: तमारोहणव्यवसितं गुरुरपि | अवष्टभ्य बाहौ धृत्वा वारयति ॥ ४४२८॥ ४४२९ ।। तदेवमुक्तं वृक्षे परीक्षणम् । अधुना बीजेषु तदाह एवाऽऽणह बीयाई, भणिते पडिसेहे अपरिणामो त् । उद्देशकः १६६० (A) अतिपरिणामो पोट्टल, बंधूणं आगतो तहियं ॥ ४४३०॥ [जी.भा.५७७] एवम् अमुना प्रकारेण बीजानि आनयतेत्युक्ते अपरिणामः प्रतिषेधयति न कल्पन्ते बीजानि ग्रहीतुमिति। यस्त्वतिपरिणामकः स बीजानां पोट्टलं बद्ध्वा तत्र गुरुसमीपे समागतः ।।४४३०॥ ते वि भणिया गुरूणं, मए भणियाऽऽणेह अंबिलीवाए। न विरोहसमत्थाइं, ऽसच्चित्ताई व भणियाइं ॥ ४४३१॥ [तुला. जी.भा.५७८] १. न यानि सच्चित्तानि विरोहसमर्थानि = अविध्वस्तयोनिकानि तानि आनय॥ + गाथा ४४३०-४४३६ शिष्यपरीक्षा १६६० (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy