________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashpagarsuri Gyanmandir
४
श्री व्यवहार
सूत्रम् दशम
|| कारणेन भवितव्यम्, एवं विचिन्त्य आरोहणे व्यवसित: तमारोहणव्यवसितं गुरुरपि |
अवष्टभ्य बाहौ धृत्वा वारयति ॥ ४४२८॥ ४४२९ ।। तदेवमुक्तं वृक्षे परीक्षणम् । अधुना बीजेषु तदाह
एवाऽऽणह बीयाई, भणिते पडिसेहे अपरिणामो त् । उद्देशकः १६६० (A)
अतिपरिणामो पोट्टल, बंधूणं आगतो तहियं ॥ ४४३०॥ [जी.भा.५७७]
एवम् अमुना प्रकारेण बीजानि आनयतेत्युक्ते अपरिणामः प्रतिषेधयति न कल्पन्ते बीजानि ग्रहीतुमिति। यस्त्वतिपरिणामकः स बीजानां पोट्टलं बद्ध्वा तत्र गुरुसमीपे समागतः ।।४४३०॥
ते वि भणिया गुरूणं, मए भणियाऽऽणेह अंबिलीवाए। न विरोहसमत्थाइं, ऽसच्चित्ताई व भणियाइं ॥ ४४३१॥
[तुला. जी.भा.५७८] १. न यानि सच्चित्तानि विरोहसमर्थानि = अविध्वस्तयोनिकानि तानि आनय॥
+
गाथा ४४३०-४४३६ शिष्यपरीक्षा
१६६० (A)
For Private And Personal