SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sha Kiloslasagarsuri Gyanmandir श्री ४ / / व्यवहारसूत्रम् दशम उद्देशकः १६७४ (A) एष धारणाव्यवहारः कीदृशे पुरुषे प्रयोक्तव्यः? सूरिराह-भण्यते यादृशे गुणसम्पन्ने प्रयोक्तव्यः, तं वक्ष्यमाणं शृणु ॥ ४४८८॥ तमेवाहपवयणजसंसि पुरिसे अणुग्गहविसारए तवस्सिम्मि । सुस्सुयबहुस्सुयम्मि य विवक्कपरियागबुद्धिम्मि ॥ ४४८९॥ [जी.भा.६६०] | प्रवचनं-द्वादशाङ्गं श्रमणसङ्घो वा, तस्य यशः- कीर्तिमिच्छति य : स प्रवचनयशस्वी तस्मिन् । तथा यो दीयमानं प्रायश्चित्तं दीयमानं व्यवहारं त्वनुग्रहं मन्यते सोऽनुग्रहविशारदस्तस्मिन् तपस्विनि। तथा सुश्रुतं-शोभनमाकर्णितं बहु श्रुतं येन स सुश्रुतबहुश्रुतः। किमुक्तं भवति? यस्य बह्वपि श्रुतं न विस्मृतिपथमुपयाति स सुश्रुतबहुश्रुतः, अथवा बहुश्रुतोऽपि सन् | यस्तस्योपदेशेन वर्त्तते स मार्गानुसारिश्रुतत्वात् सुश्रुतबहुश्रुतः, तस्मिन्। तथा विशिष्टःविनयौचित्यान्वितो वाक्यपरिपाको बुद्धिश्च यस्मिन् स विवाक्यपरिपाकबुद्धिः, तस्मिन् । पुरुषे प्रयोक्तव्यः ॥ ४४८९ ॥ एतदेवाह भवा बहश्रतोऽपि सन् ७४४८९-४४९५ गाथा धारणाव्यवहारयोग्यः |१६७४ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy