________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
दशम
उद्देशकः
एएसु धीरपुरिसा, पुरिसज्जाएसु किंचि खलिएसु । रहिए वि धारइत्ता, जहारिहं देंति पच्छित्तं ॥ ४४९०॥ [जी.भा. ६६१]
एतेषु अनन्तरोदितगुणसम्पन्नेषु पुरुषजातेषु किञ्चिद्- मनाक् प्रमादवशतो मूलगुणविषये | || उत्तरगुणविषये वा स्खलितेषु रहितेऽपि' असत्यपि आदिमे व्यवहारत्रये धीरपुरुषा अर्थपदानि | १६७४ (B) कल्प-प्रकल्प-व्यवहारगतानि कानिचिद् धारयित्वा यथार्ह ददति प्रायश्चित्तम् ॥ ४४९० ॥
सम्प्रति 'रहिए वि धारइत्ता' इत्यस्य व्याख्यानमाहरहिए नाम असंते, आइल्लम्मि ववहारतियगम्मि । ताहे विधारइत्ता, वीमसेऊण जं भणियं ॥ ४४९१॥ [जी.भा. ६६२]
रहिते नाम असति अविद्यमाने व्यवहारत्रिके सति ततो विधार्य यद् भणितं भवति । किमुक्तं भवति? विमृश्य पूर्वापरपर्यालोचनेन देश-कालाद्यपेक्षया सम्यक् छेदश्रुतार्थं परिभाव्य ॥४४९१ ॥
गाथा ४४८९-४४९५
धारणाव्यवहारयोग्यः
|१६७४ (B)
For Private And Personal