________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shg Kailashsagarsuri Gyanmandir
श्री
सूत्रम्
दशम उद्देशक:
किम्? इत्याह
पुरिसस्स उ अतियारं, वियारइत्ताण जस्स जं अरिहं। व्यवहार
तं देंति उ पच्छित्तं, केणं देंती उ तं सुणह॥ ॥ ४४९२॥ [जी.भा.६६३]
पुरुषस्यातीचारं द्रव्यतः क्षेत्रतः कालतो भावतश्च विचार्य यस्य यदर्ह प्रायश्चित्तं तस्य १६७५ ( AM
तद् ददाति प्रायश्चित्तम्। केन ददाति? आचार्यः प्राह- येन ददाति तत् शृणुत ॥ ४४९२ ॥
तदेवाह-. जो धारितो सुयत्थो, अणुओगविहीए धीरपुरिसेहिं ।
आलीण-पलीणेहिं, जयणाजुत्तेहि दंतेहिं ॥ ४४९३॥ [जी.भा.६६६] ___ यो नाम धीरपुरुषैः आलीन-प्रलीनैर्यतनायुक्तैर्दान्तैश्च अनुयोगविधौ व्याख्यानवेलायां || श्रुतस्य-छेदश्रुतस्य [अर्थो] 'धारितः' अविस्मृतीकृतस्तेन ददति ॥ ४४९३ ॥
साम्प्रतमालीनादिपदानां व्याख्यानमाह
गाथा ४४८९-४४९५
धारणाव्यवहारयोग्यः
|१६७५ (A)
१. विधारइत्ता-ला.॥२. सुणहु-पु.प्रे.। सुणसु-जी.भा.
For Private And Personal