SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shg Kailashsagarsuri Gyanmandir श्री सूत्रम् दशम उद्देशक: किम्? इत्याह पुरिसस्स उ अतियारं, वियारइत्ताण जस्स जं अरिहं। व्यवहार तं देंति उ पच्छित्तं, केणं देंती उ तं सुणह॥ ॥ ४४९२॥ [जी.भा.६६३] पुरुषस्यातीचारं द्रव्यतः क्षेत्रतः कालतो भावतश्च विचार्य यस्य यदर्ह प्रायश्चित्तं तस्य १६७५ ( AM तद् ददाति प्रायश्चित्तम्। केन ददाति? आचार्यः प्राह- येन ददाति तत् शृणुत ॥ ४४९२ ॥ तदेवाह-. जो धारितो सुयत्थो, अणुओगविहीए धीरपुरिसेहिं । आलीण-पलीणेहिं, जयणाजुत्तेहि दंतेहिं ॥ ४४९३॥ [जी.भा.६६६] ___ यो नाम धीरपुरुषैः आलीन-प्रलीनैर्यतनायुक्तैर्दान्तैश्च अनुयोगविधौ व्याख्यानवेलायां || श्रुतस्य-छेदश्रुतस्य [अर्थो] 'धारितः' अविस्मृतीकृतस्तेन ददति ॥ ४४९३ ॥ साम्प्रतमालीनादिपदानां व्याख्यानमाह गाथा ४४८९-४४९५ धारणाव्यवहारयोग्यः |१६७५ (A) १. विधारइत्ता-ला.॥२. सुणहु-पु.प्रे.। सुणसु-जी.भा. For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy