SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६७५ (B)| अल्लीणा णाणादिसु, पंदे पदे लीणा होंति उ पलीणा । कोहादी वा पलयं, जेसिं गया ते पलीणा उ ॥ ४४९४॥ जयणाजुत्तो पयत्तवं, दंतो जो उवरतो उ पावेहिं । अहवा दंतो इंदियदमेण नोइंदिएणं चे ॥ ४४९५॥ [जी.भा.६६५-६] ज्ञानादिषु आ-समन्ताद् लीना आलीनाः। पदे पदे लीना भवन्ति प्रलीनाः। अथवा येषां क्रोधादयः प्रलयं गतास्ते प्रलीनाः, प्रकर्षेण लयं-विनाशं गताः क्रोधादयो येषामिति व्युत्पत्तेः ॥ ४४९४॥ यतनायुक्तो नाम सूत्रानुसारतः प्रयत्नवान्। दान्तो य : पापेभ्य उपरतः, अथवा दान्तो नाम इन्द्रियदमेन नोइन्द्रियेण नोइन्द्रियदमेन चाऽन्यतः। तदेवं छेदश्रुतार्थधरणवशतो धारणा-व्यवहारः उक्तः ॥ ४४९५ ।। साम्प्रतमन्यथा धारणाव्यवहारमाह गाथा ४४८९-४४९५ धारणाव्यवहारयोग्यः १६७५ (B) १. इतोऽग्रे जीतकल्प भाष्ये ६६७ अधिका गाथा इत्थम्- 'एरिसया जे पुरिसा, अस्थधर ते भवंति जोग्गा उ। धरणववहारपणु ववहरिउं धारणाकुसला' २. वाऽन्यत : पु.प्रे.। चान्यत : मु.॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy