________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
दशम
उद्देशकः १६७५ (B)|
अल्लीणा णाणादिसु, पंदे पदे लीणा होंति उ पलीणा । कोहादी वा पलयं, जेसिं गया ते पलीणा उ ॥ ४४९४॥ जयणाजुत्तो पयत्तवं, दंतो जो उवरतो उ पावेहिं । अहवा दंतो इंदियदमेण नोइंदिएणं चे ॥ ४४९५॥ [जी.भा.६६५-६]
ज्ञानादिषु आ-समन्ताद् लीना आलीनाः। पदे पदे लीना भवन्ति प्रलीनाः। अथवा येषां क्रोधादयः प्रलयं गतास्ते प्रलीनाः, प्रकर्षेण लयं-विनाशं गताः क्रोधादयो येषामिति व्युत्पत्तेः ॥ ४४९४॥ यतनायुक्तो नाम सूत्रानुसारतः प्रयत्नवान्। दान्तो य : पापेभ्य उपरतः, अथवा दान्तो नाम इन्द्रियदमेन नोइन्द्रियेण नोइन्द्रियदमेन चाऽन्यतः। तदेवं छेदश्रुतार्थधरणवशतो धारणा-व्यवहारः उक्तः ॥ ४४९५ ।।
साम्प्रतमन्यथा धारणाव्यवहारमाह
गाथा ४४८९-४४९५
धारणाव्यवहारयोग्यः
१६७५ (B)
१. इतोऽग्रे जीतकल्प भाष्ये ६६७ अधिका गाथा इत्थम्- 'एरिसया जे पुरिसा, अस्थधर ते भवंति जोग्गा उ। धरणववहारपणु ववहरिउं धारणाकुसला' २. वाऽन्यत : पु.प्रे.। चान्यत : मु.॥
For Private And Personal