SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashpagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६७६ (A) अहवा जेणऽण्णइया, दिट्ठा सोही परस्स कीरंती । तारिसयं चेव पुणो, उप्पन्नं कारणं तस्स ॥ ४४९६॥ सो तम्मि चेव दव्वे, खेत्ते काले य कारणे पुरिसे । तारिसयं अकरेंतो, न हु सो आराहतो होति ॥ ४४९७॥ सो तम्मि चेव दव्वे, खेत्ते काले य कारणे पुरिसे । तारिसयं चिय भूयो, कुव्वं आराहगो होइ ॥४४९८ ॥ [जी.भा ६६८-६७०] | अथवेति प्रकारान्तरे। येन अन्यदीया परस्य शोधिः क्रियमाणा दृष्टा स तत् सर्वं स्मरति, यथा-एवम्भूतेषु द्रव्यादिष्वेवम्भूते कारणे जाते एवंरूपं प्रायश्चित्तं दत्तमिति। पुनरन्यदा तस्य ४४९६-४५०५ पुरुषस्य, उपलक्षणमेतत्, अन्यस्य वा तादृशमेव पुनः कारणं समुत्पन्नं ततो यदि तस्मिन्नेव || तादृश एवेत्यर्थः द्रव्ये क्षेत्रे काले चशब्दाद् भावे च तादृश एव कारणे तस्मिन्नेव तादृशे वा ||१६७६ (A) || पुरुषे तादृशमकुर्वन् रागेण वा द्वेषेण वा अन्यथा प्रायश्चित्तं ददानो वर्त्तते तदा सः न हु नैव || गाथा | जीतव्यवहारः For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy