________________
Shri Mahavir Jain Aradhaqa Kendra
www.kobatirth.org
Acharya Shri Kailashagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः १६७६ (B)
आराधको भवति। अथ तस्मिन्नेव द्रव्ये क्षेत्रे काले भावे च कारणे पुरुषे च तादृशं करोति तदा स आराधको भवति ॥ ४४९६-९८ ॥
धारणाव्यवहारस्यैव पुनरन्यथा प्रकारान्तरमाहवेयावच्चकरो वा, सीसो वा देसहिंडगो वा वि । दुम्मेहत्ता न तरइ, ओहारेउं बहुं जो उ ॥ ४४९९॥ तस्स उ उद्धरिऊणं, अत्थपयाइं तु देंति आयरिया । जेहिं करेति कजं, ओहारेंतो उ सो देसं ॥ ४५००॥
य आचार्याणां वैयावृत्त्यकरो यो वा सम्मतः शिष्यो यस्तु वा देशहिण्डकः देशदर्शनं कुर्वतस्सहाय आसीत् स समस्तं छेदश्रुतार्थं दुर्मेधत्वान्नावधारयितुं शक्नोति ॥४४९९ ॥
ततस्तस्योद्धृत्यानुग्रहाय कानिचिदर्थपदान्याचार्या ददति, यैः स छेदश्रुतस्य || जीतव्यवहारः देशमवधारयन् कार्यं करोति एष धारणाव्यवहारः ॥ ४५०० ॥
|१६७६ (B) १. अवधारेउं- ला.। आहा' पु.प्रे. ।।
|
गाथा ४४९६-४५०५
*
For Private And Personal