________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri, Kailashpagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम
उद्देशकः १६७७ (A)
उपसंहारमाहधारणववहारेसो, जहक्कम वनितो समासेण । जीएणं ववहारं, सुण वच्छ ! जहक्कमं वोच्छं ॥ ४५०१॥ [जी.भा.६७४] ||
एष धारणाव्यवहारो यथाक्रमं समासेन वर्णितः। साम्प्रतं जीतेन व्यवहारं यथाक्रम वक्ष्ये। तं च वक्ष्यमाणं शृणु ॥ ४५०१॥ तमेवाह
वत्तऽणुवत्तपवत्तो, बहुसो अणुयत्तिओ महजणेणं । एसो उ जीयकप्पो, पंचमओ होइ ववहारो ॥ ४५०२॥ [जी.भा.६७५] | यो व्यवहारो वृत्त:-एकवारं प्रवृत्तः, अनुवृत्तः-भूयः प्रवृत्तः, वारद्वयं प्रवृत्त इति भावः।
४४९६-४५०५ तथा बहुशः अनेकवारं प्रवृत्तो महाजनेन चानुवर्त्तित्तः, एष पञ्चमको जीतकल्पो व्यवहारो | जीतव्यवहारः भवति ॥ ४५०२॥
१६७७ (A) वृत्तादिपदानां व्याख्यानमाह
गाथा
For Private And Personal