SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri, Kailashpagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६७७ (A) उपसंहारमाहधारणववहारेसो, जहक्कम वनितो समासेण । जीएणं ववहारं, सुण वच्छ ! जहक्कमं वोच्छं ॥ ४५०१॥ [जी.भा.६७४] || एष धारणाव्यवहारो यथाक्रमं समासेन वर्णितः। साम्प्रतं जीतेन व्यवहारं यथाक्रम वक्ष्ये। तं च वक्ष्यमाणं शृणु ॥ ४५०१॥ तमेवाह वत्तऽणुवत्तपवत्तो, बहुसो अणुयत्तिओ महजणेणं । एसो उ जीयकप्पो, पंचमओ होइ ववहारो ॥ ४५०२॥ [जी.भा.६७५] | यो व्यवहारो वृत्त:-एकवारं प्रवृत्तः, अनुवृत्तः-भूयः प्रवृत्तः, वारद्वयं प्रवृत्त इति भावः। ४४९६-४५०५ तथा बहुशः अनेकवारं प्रवृत्तो महाजनेन चानुवर्त्तित्तः, एष पञ्चमको जीतकल्पो व्यवहारो | जीतव्यवहारः भवति ॥ ४५०२॥ १६७७ (A) वृत्तादिपदानां व्याख्यानमाह गाथा For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy