________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
दशम
वत्तो नामं एक्कसि, अणुवत्तो जो पुणो बितियवारं । तइयव्वार पवत्तो, परिग्गहीतो महजणेण ॥ ४५०३॥ [जी.भा.६७३]
एक्कसि एकवारं यः प्रवृत्तः स वृत्तो नाम । य: पुनर्द्वितीयवारं प्रवृत्तः सोऽनुवृत्तः। || तृतीयवारं वृत्तः प्रवृत्तोऽनुवर्तितः। स परिगृहीतो महाजनेन ॥ ४५०३॥ उद्देशकः १६७७ (B) II
अत्र परस्य प्रश्नमाहचोदेती वोच्छिन्ने, सिद्धिपहे तइयगम्मि पुरिसजुगे । वोच्छिन्ने तिविहे संजमम्मि जीएण ववहारो ॥ ४५०४॥
परश्चोदयति। किम्? तृतीये पुरुषयुगे जम्बूस्वामिनाम्नि सिद्धिपथे व्यवच्छिन्ने, व्यवच्छिन्ने च त्रिविधसंयमे परिहारविशुद्धिप्रभृतिके जीतेन व्यवहारः ॥ ४५०४॥
अत्र केचिदुत्तरमाहसंघयणं संठाणं, च पढमगं जो य पुव्वउवओगो । ववहारचउक्कं पि य, चोइसपुस्विम्मि वोच्छिन्नं ॥ ४५०५॥
+
गाथा ४४९६-४५०५ जीतव्यवहारः
|१६७७ (B)
For Private And Personal