SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम वत्तो नामं एक्कसि, अणुवत्तो जो पुणो बितियवारं । तइयव्वार पवत्तो, परिग्गहीतो महजणेण ॥ ४५०३॥ [जी.भा.६७३] एक्कसि एकवारं यः प्रवृत्तः स वृत्तो नाम । य: पुनर्द्वितीयवारं प्रवृत्तः सोऽनुवृत्तः। || तृतीयवारं वृत्तः प्रवृत्तोऽनुवर्तितः। स परिगृहीतो महाजनेन ॥ ४५०३॥ उद्देशकः १६७७ (B) II अत्र परस्य प्रश्नमाहचोदेती वोच्छिन्ने, सिद्धिपहे तइयगम्मि पुरिसजुगे । वोच्छिन्ने तिविहे संजमम्मि जीएण ववहारो ॥ ४५०४॥ परश्चोदयति। किम्? तृतीये पुरुषयुगे जम्बूस्वामिनाम्नि सिद्धिपथे व्यवच्छिन्ने, व्यवच्छिन्ने च त्रिविधसंयमे परिहारविशुद्धिप्रभृतिके जीतेन व्यवहारः ॥ ४५०४॥ अत्र केचिदुत्तरमाहसंघयणं संठाणं, च पढमगं जो य पुव्वउवओगो । ववहारचउक्कं पि य, चोइसपुस्विम्मि वोच्छिन्नं ॥ ४५०५॥ + गाथा ४४९६-४५०५ जीतव्यवहारः |१६७७ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy