________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash agarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
दशम उद्देशक:
१६७८ (A)
प्रथमं संहननं वज्रऋषभनाराचम् प्रथमं संस्थानं समचतुरस्रम्, यश्चान्तर्मुहूर्तेन चतुर्दशानामपि पूर्वाणामुपयोगः-अनुप्रेक्षणम्, यत् त्वादिमं आगम-श्रुता-ऽऽज्ञा-धारणालक्षणं व्यवहारचतुष्कम्, एतत् सर्वं चतुर्दशपूर्विणि चतुर्दशपूर्वधरे व्यवच्छिन्नम् ॥ ४५०५ ॥
एतन्निराकुर्वन् भाष्यकृदाहआहाऽऽयरितो एवं, ववहारचउक्क जे उ वोच्छिन्नं । चउदसपुव्वधरम्मी, घोसेंती तेसऽणुग्घाया ॥ ४५०६॥
एवं परेणोत्तरे कृते आचार्यः प्राह- 'ये एवं प्रागुक्तप्रकारेण व्यवहारचतुष्कं चतुर्दशपूर्वधरे व्यवच्छिन्नं घोषयन्ति तेषां प्रायश्चित्तं चत्वारो मासा: अनुद्धाता: गुरुकाः, मिथ्यावादित्वात् ॥ ४५०६ ॥
मिथ्यावादित्वमेव प्रचिकटयिषुरिदमाहजे भावा जहियं पुण, चोद्दसपुव्वम्मि जंबुनामे य । वोच्छिन्ना ते इणमो, सुणसु समासेण सीसंते ॥ ४५०७॥
गाथा ४५०६-४५१३ | जीतव्यवहारः
|१६७८ (A)
For Private And Personal