SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailash agarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशक: १६७८ (A) प्रथमं संहननं वज्रऋषभनाराचम् प्रथमं संस्थानं समचतुरस्रम्, यश्चान्तर्मुहूर्तेन चतुर्दशानामपि पूर्वाणामुपयोगः-अनुप्रेक्षणम्, यत् त्वादिमं आगम-श्रुता-ऽऽज्ञा-धारणालक्षणं व्यवहारचतुष्कम्, एतत् सर्वं चतुर्दशपूर्विणि चतुर्दशपूर्वधरे व्यवच्छिन्नम् ॥ ४५०५ ॥ एतन्निराकुर्वन् भाष्यकृदाहआहाऽऽयरितो एवं, ववहारचउक्क जे उ वोच्छिन्नं । चउदसपुव्वधरम्मी, घोसेंती तेसऽणुग्घाया ॥ ४५०६॥ एवं परेणोत्तरे कृते आचार्यः प्राह- 'ये एवं प्रागुक्तप्रकारेण व्यवहारचतुष्कं चतुर्दशपूर्वधरे व्यवच्छिन्नं घोषयन्ति तेषां प्रायश्चित्तं चत्वारो मासा: अनुद्धाता: गुरुकाः, मिथ्यावादित्वात् ॥ ४५०६ ॥ मिथ्यावादित्वमेव प्रचिकटयिषुरिदमाहजे भावा जहियं पुण, चोद्दसपुव्वम्मि जंबुनामे य । वोच्छिन्ना ते इणमो, सुणसु समासेण सीसंते ॥ ४५०७॥ गाथा ४५०६-४५१३ | जीतव्यवहारः |१६७८ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy