________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री | व्यवहार
सूत्रम् दशम
उद्देशकः १५०७ (B)
___ व्यवहर्त्तव्यं समासतो द्विविधम्। तद्यथा- आभवत् प्रायश्चित्तं च। तत्र द्वयोरपि आभवति प्रायश्चित्ते च प्रत्येकं पञ्चकं पञ्चकम् तत्राधिकारः प्रयोजनमिदानीम् आभवनया। एष द्वारगाथासमासार्थः ॥ ३८६८॥
साम्प्रतमेनामेव व्याचिख्यासुः प्रथमतः "दोसु वि पणगं पणगं" इत्यस्य व्याख्यानमाहखेत्ते१ सुयर सुहदुक्खे३, मग्गे४ विणए५ य पंचहा होइ। सच्चित्ते१ अच्चित्तेर, खेत्ते३ काले४ य भावे५ य ॥ ३८६९॥
आभवत् पञ्चधा पञ्चप्रकारं भवति। तद्यथा- क्षेत्रे श्रुतेर सुखदुःखे३ मार्गे४ विनये५ | च। प्रायश्चित्तमपि पञ्चधा। तद्यथा सचित्ते१ अचित्ते२ क्षेत्रे३ काले४ भावे५ च। एष
४३८६४-३८७० प्रतिद्वारगाथासमासार्थः ॥ ३८६९ ।।
आज्ञाऽऽराधनातत्र क्षेत्रे तावदाभवत् प्राह
दिस्वरूपम् वासासु निग्गयाणं, अट्ठसु मासेसु मग्गणा खेत्ते।
१५०७ (B) आयरिय कहण साहण, नयणे गुरुगा य सच्चित्ते ॥ ३८७०॥
गाथा
For Private And Personal