________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व्यवहार
___ अष्टासु ऋतुबद्धेषु मासेषु विहरतां वर्षासु विषये क्षेत्रे मार्गणा भवति। क्षेत्रमार्गणाय श्री च निर्गतानां साधूनां क्षेत्रं प्रत्युपेक्ष्य प्रत्यागतानामाचार्यस्य पुरतः क्षेत्रगुणकथनम्, तच्च
गच्छान्तरागत-प्राघूर्णकसाधुभिराकर्ण्य निजाचार्यसमीपं गत्वा तस्य कथनम्, तत्र नयने सूत्रम्
प्रायश्चित्तम्, तत्र गतैः सचित्ते गृह्यमाणे चत्वारो गुरुकाः ॥ ३८७० ॥ दशम उद्देशकः साम्प्रतमेनामेव गाथां विवृणोति
जिवाणोति - १५०८ ( ANI उउबद्धे विहरंता, वासाजोग्गं तु पेहए खेत्तं।
वत्थव्वा य गता वा, उवेच्च खेत्ता नियत्ता वा ॥ ३८७१ ॥
ऋतुबद्धे काले विहरन्त आचार्या वर्षाप्रायोग्यं क्षेत्रं प्रत्युपेक्षन्ते, वास्तव्या वा क्षेत्रप्रत्युपेक्षणायोपेत्य गताः, यदि वा तस्मात् क्षेत्रान्निवृत्ताः केचित् स्वगच्छसाधवः समागताः ॥ ३८७१ ॥
आलोएंते सोउं, साहंतऽन्ने उ अप्पणो गुरुणो।
कहणम्मि होइ मासो, गयाण तेसिं न तं खेत्तं ॥ ३८७२॥ १. उव्वेक्खित्ता- ला.॥
गाथा ३८७१-३८७८
क्षेत्राऽऽभावनविधिः
१५०८ (A)
For Private And Personal