________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१४९८ (A)
www.kobatirth.org
साम्प्रतम् एकोपनीतामित्यस्य व्याख्यानमाह -
एक्कस्स भुंजमाणस्स, उवणीयं तु गेण्हति ।
न गिहे दुगमादीणं, अचियत्तं तु मा भवे ॥ ३८३७॥ दारं १।
एकस्य भुञ्जानस्य उपनीतं स भगवान् गृह्णाति, न द्विकादीनां द्वयोस्त्रयाणां चतुर्णां पञ्चानां वा उपनीतं न गृह्णाति । कस्माद् इति चेत् ?, मा भूदप्रीतिरिति हेतोः १॥ ३८३७॥
अधुना 'निज्जूहिऊण समणादी' ॥ [ गा. ३८३५ ] इत्यस्य व्याख्यानमाहअडते भिक्खकालम्मि, घासत्थी वैसभादयो ।
वज्जेइ होज्ज मा तेसिं, आउरत्तेण अप्पियं ॥ ३८३८ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
भिक्षाकाले वृषभादयो ग्रासार्थिनोऽटन्ति, ततस्तान् वर्जयति, मा तेषामातुरत्वेनाप्रीतिकं भूयादिति हेतोः ॥ ३८३८ ॥
तदेवाह—
१. विसभा० पु. प्रे. ॥
For Private And Personal
܀܀܀܀܀
गाथा
३८३७-३८४४ भिक्षाग्रहणविधि:
१४९८ (A)