________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम
/
दुपय-चउप्पय-पक्खी-किविणाऽतिहि-समण-साणमाईया। निजूहिऊण सव्वे, अडई भिक्खं तु सो ताहे ॥ ३८३९॥
भिक्षाकाले द्विपदाश्चतुष्पदाः पक्षिणः कृपणा अतिथयः श्रमणाः श्वादयश्च उद्देशकः | भिक्षार्थमटन्ति, ततस्तान् सर्वान् नि,ह्य तदनन्तरं स भगवान् भिक्षामटति॥ ३८३९ ॥ १४९८ (B)| कथमतिवाह्य? इत्यत आह
पुव्वं व चरइ तेसिं, नियट्टचारेसु वा अडइ पच्छा। जत्थ भवे दोन्नि काला, चरती तत्थ अतिच्छिते ॥ ३८४०॥
'तेषां' श्रमणादीनां पूर्वं वा चरति, यदि वा तेषु श्रमणादिषु निवृत्तचारेषु संवृत्तेषु | 18/ पश्चादटति। एतच्च तस्मिन् क्षेत्रे द्रष्टव्यं यत्र त्रयो भिक्षाकालाः। यत्र तु द्वौ भिक्षाकालौ
तत्र अतिच्छिते अतिक्रान्ते श्रमणादौ गच्छति ॥ ३८४०॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
गाथा ३८३७-३८४४
विधि:
|१४९८ (B)
अथवा
For Private And Personal