SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम / दुपय-चउप्पय-पक्खी-किविणाऽतिहि-समण-साणमाईया। निजूहिऊण सव्वे, अडई भिक्खं तु सो ताहे ॥ ३८३९॥ भिक्षाकाले द्विपदाश्चतुष्पदाः पक्षिणः कृपणा अतिथयः श्रमणाः श्वादयश्च उद्देशकः | भिक्षार्थमटन्ति, ततस्तान् सर्वान् नि,ह्य तदनन्तरं स भगवान् भिक्षामटति॥ ३८३९ ॥ १४९८ (B)| कथमतिवाह्य? इत्यत आह पुव्वं व चरइ तेसिं, नियट्टचारेसु वा अडइ पच्छा। जत्थ भवे दोन्नि काला, चरती तत्थ अतिच्छिते ॥ ३८४०॥ 'तेषां' श्रमणादीनां पूर्वं वा चरति, यदि वा तेषु श्रमणादिषु निवृत्तचारेषु संवृत्तेषु | 18/ पश्चादटति। एतच्च तस्मिन् क्षेत्रे द्रष्टव्यं यत्र त्रयो भिक्षाकालाः। यत्र तु द्वौ भिक्षाकालौ तत्र अतिच्छिते अतिक्रान्ते श्रमणादौ गच्छति ॥ ३८४०॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ गाथा ३८३७-३८४४ विधि: |१४९८ (B) अथवा For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy