SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देश : १४९९ (A) www.kobatirth.org अणाद्धे उ अन्ने, मज्झे चरति संजतो । हंत-देंतयाणं तु वज्जयंतो अपत्तियं ॥ ३८४१ ॥ दारं २ । यदि प्रथमभिक्षाकालप्रारम्भे एव भिक्षामटति तदा दायकानामप्रीतिः । ततः प्रथमे भिक्षाकालेऽतिक्रान्तप्राये द्वितीये च भिक्षाकाले अन्यैः श्रमणादिभिरनारब्धे मध्ये स भगवान् प्रतिमाप्रतिपन्नः संयतश्चरति । कथम्भूतः सन् ? इत्याह- गृह्णतां ददतां चाप्रीतिकं वर्जयन् २ ।। ३८४१ ।। साम्प्रतं "अगुव्विणी" इत्यादि व्याख्यानयति नवमासगुव्विणी खलु, गच्छो वज्जेइ इयर सव्वातो । खीराहारं गच्छो, वज्जे ईयरो उ सव्वं पि ॥ ३८४२ ॥ दारं ३ । नवमास - गुर्विणीं खलु गच्छ: गच्छवासी वर्जयति । १. इयरो सव्वा उ- ला. मु. ॥ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal इतर : गाथा | ३८३७-३८४४ भिक्षाग्रहणविधि: १४९९ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy