________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम उद्देश :
१४९९ (A)
www.kobatirth.org
अणाद्धे उ अन्ने, मज्झे चरति संजतो ।
हंत-देंतयाणं तु वज्जयंतो अपत्तियं ॥ ३८४१ ॥ दारं २ ।
यदि प्रथमभिक्षाकालप्रारम्भे एव भिक्षामटति तदा दायकानामप्रीतिः । ततः प्रथमे भिक्षाकालेऽतिक्रान्तप्राये द्वितीये च भिक्षाकाले अन्यैः श्रमणादिभिरनारब्धे मध्ये स भगवान् प्रतिमाप्रतिपन्नः संयतश्चरति । कथम्भूतः सन् ? इत्याह- गृह्णतां ददतां चाप्रीतिकं वर्जयन्
२ ।। ३८४१ ।।
साम्प्रतं "अगुव्विणी" इत्यादि व्याख्यानयति
नवमासगुव्विणी खलु, गच्छो वज्जेइ इयर सव्वातो ।
खीराहारं गच्छो, वज्जे ईयरो उ सव्वं पि ॥ ३८४२ ॥ दारं ३ ।
नवमास - गुर्विणीं खलु गच्छ: गच्छवासी
वर्जयति ।
१. इयरो सव्वा उ- ला. मु. ॥
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
इतर :
गाथा
| ३८३७-३८४४ भिक्षाग्रहणविधि:
१४९९ (A)