________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम उद्देशकः
१४९९ (B)
| गच्छनिर्गतप्रतिमाप्रतिपन्नादिकः सर्वा अपि गुर्विणीवर्जयति । तथा गच्छः गच्छवासी क्षीराहारं बालं वर्जयति, इतरस्तु सर्वमपि बालम् ३॥ ३८४२ ॥
साम्प्रतं "एलुगविक्खंभणे दोसा" इत्यस्य व्याख्यानमाहगच्छगय-निग्गए वा, लहुगा गुरुगा य एलुगा परतो। आणादिणो य दोसा, दुविहा य विराहणा इणमो ॥ ३८४३॥ दारं ४। एलुकाद् उम्बरात् परतः साधुरतिगच्छति, उपलक्षणमेतत्, यदि साधुरेलुकं विष्कम्भयति, आसन्ने वा प्रदेशे एलुकस्य तिष्ठति तदा गच्छ गतस्य प्रायश्चित्तं चत्वारो लघुकाः, गच्छनिर्गतस्य चत्वारो गुरुकाः। तथा आज्ञादयः आज्ञाभङ्गादयो दोषाः द्विविधा च विराधना आत्मविराधना संयमविराधना च इयं वक्ष्यमाणा ॥ ३८४३॥
तामेवाहसंक१ ग्गहणे२ इच्छा३, दुनिविट्ठा४ अवाउडा५ । निहिणु६ क्खणण विरेगे८, तेणे९ अविदिन्न१० पाहुडे११ ॥ ३८४४॥
गाथा ३८३७-३८४४ * भिक्षाग्रहण
विधिः
|१४९९ (B)
For Private And Personal