SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १४९७ (B) अन्नाउंछं एगोवणीय१, निजूहिऊण समणादी। अगुठ्विणी अंबालं ती३, एलुगविक्खंभणे दोसा४ ॥ ३८३५॥ दारगाहा। स प्रतिमाप्रतिपन्नो भगवान् अज्ञातोञ्छं गृह्णाति, तदप्येकेनोपनीतम्, न द्विप्रभृतिभिः। तथा श्रमणादीन्, आदिशब्दाद् द्विपद-चतुष्पदादींश्च नियूह्य अतिवाह्य भिक्षामटति। तथा तां ददती भिक्षामगुर्विणीमभ्युपगच्छति अबालां च क्षीराहारबालवर्जिताम्। तथा एलुकविष्कम्भणे दोषा भवन्ति, ते चाग्रे वक्ष्यन्ते। एष द्वारगाथासक्षेपार्थः ॥ ३८३५ ।। साम्प्रतमेनामेव विवरीषुः प्रथमतोऽज्ञातोञ्छमाह अन्नाउंछं च सुद्धं च, पंच काऊण अग्गहं। दिणे दिणे अभिगेण्हे, तासिमन्नयरीय उ ॥ ३८३६॥ 'पञ्चानाम् आद्यानां पिण्डैषणानाम् अग्रहं कृत्वा तयोः अन्तिमयोरन्यतरस्याश्च ग्रहणं कृत्वा दिने दिने अज्ञातोञ्छं शुद्धं चाभिगृह्णाति ॥ ३८३६ ॥ गाथा ३८३१-३८३६ अज्ञातोञ्छस्वरूपम् १४९७ (B) १. अपायंती खं.॥ २. उग्गहं-पु. प्रे.॥ ३. अवग्रहं-पु. प्रे.। अग्रहणं-मु.॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy