________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
दशम
उद्देशकः १४९७ (B)
अन्नाउंछं एगोवणीय१, निजूहिऊण समणादी। अगुठ्विणी अंबालं ती३, एलुगविक्खंभणे दोसा४ ॥ ३८३५॥ दारगाहा।
स प्रतिमाप्रतिपन्नो भगवान् अज्ञातोञ्छं गृह्णाति, तदप्येकेनोपनीतम्, न द्विप्रभृतिभिः। तथा श्रमणादीन्, आदिशब्दाद् द्विपद-चतुष्पदादींश्च नियूह्य अतिवाह्य भिक्षामटति। तथा तां ददती भिक्षामगुर्विणीमभ्युपगच्छति अबालां च क्षीराहारबालवर्जिताम्। तथा एलुकविष्कम्भणे दोषा भवन्ति, ते चाग्रे वक्ष्यन्ते। एष द्वारगाथासक्षेपार्थः ॥ ३८३५ ।। साम्प्रतमेनामेव विवरीषुः प्रथमतोऽज्ञातोञ्छमाह
अन्नाउंछं च सुद्धं च, पंच काऊण अग्गहं। दिणे दिणे अभिगेण्हे, तासिमन्नयरीय उ ॥ ३८३६॥
'पञ्चानाम् आद्यानां पिण्डैषणानाम् अग्रहं कृत्वा तयोः अन्तिमयोरन्यतरस्याश्च ग्रहणं कृत्वा दिने दिने अज्ञातोञ्छं शुद्धं चाभिगृह्णाति ॥ ३८३६ ॥
गाथा ३८३१-३८३६ अज्ञातोञ्छस्वरूपम्
१४९७ (B)
१. अपायंती खं.॥ २. उग्गहं-पु. प्रे.॥ ३. अवग्रहं-पु. प्रे.। अग्रहणं-मु.॥
For Private And Personal