________________
Shri Mahavir Jain Aradhana Kendra
maths
व्यवहारसूत्रम्
दशम
उद्देश :
१५९६ (B)
www.kobatirth.org
ठाण - वसहीपसत्थे १३-१४, निज्जवगा १५ दव्वदायणा चरिमे१६ । हाणि१७ अपरितंत१८ निज्जर१९, संथारु२० व्वत्तणादीणि २१ ॥४२०९॥
सारेऊण य कवयं २२, निव्वाघाएण चिंधकरणं तु२३ । अंतो- बहि वाघाते, भत्तपरिण्णाए कायव्वो २४ ॥ ४२१० ॥
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
[ गा.भा. ३२९-३३१]
गणात् - स्वगणाद् निस्सरणा वक्तव्या१ । परगणे गमनम् । तथा सितित्ति द्रव्य भावरूपा निःश्रेणिर्वक्तव्या३ तथा संलेखः संलेखना४ । तथा अगीतस्य अगीतार्थस्य पार्श्वे न भक्तं प्रत्याख्यातव्यम्५ । तथा असंविग्गे ति असंविग्नस्यापि समीपे न प्रत्याख्यातव्यम्६। तथा एत्तिएको निर्यापको न कर्त्तव्यः किन्तु बहव: ७ । तथा स्वतः परतो वा भक्तं प्रत्याख्यातुकामस्य विषये आभोगनं कर्त्तव्यम्८ । तथा अन्यो यदि भक्तं प्रत्याख्यातुमुद्यतस्तर्हि यदि निर्यापकाः पूर्यन्ते तदा स प्रतीष्यते, शेषकालं नेति ९ । तथा आचार्येण गच्छस्यानापृच्छया
गाथा
|४२०७-४२१२
* निर्व्याघातिममरणविधिः
१५९६ (B)