SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशः १५८४ (B) www.kobatirth.org च प्रथमसंहनन-चतुर्दशपूर्विणौ समकं व्यवच्छिन्नौ । तयोश्च व्यवच्छिन्नयोरनवस्थाप्यं पाराञ्चितं च व्यवच्छिन्नम् । ततः परेण अनवस्थाप्य पाराञ्चितव्यवच्छेदादर्वाग् अष्टविधं प्रायश्चित्तं तावदनुषजद्- अनुवर्त्तमानं बोद्धव्यं यावत् तीर्थम् । तीर्थव्यवच्छेदकाले च दुष्प्रसभो नाम सूरिर्भविष्यति, तस्मिन् कालगते तीर्थं चारित्रं च व्यवच्छेत्स्यति ॥ ४१६१ ॥ यदप्युक्तम् " देंता वि न दीसंति" इत्यादि तत्राह Acharya Shri Kailashsagarsuri Gyanmandir दोसु य वोच्छिन्ने, अट्ठविहं देंतया करेंता य । न विकेई दीसंती, वयमाणे भारिया चउरो ॥ ४१६२ ॥ [ जी.भा. २७९] द्वयोः अनवस्थाप्य पाराञ्चितयोरथवा प्रथमसंहनन-चतुर्दशपूर्विणोर्व्यवच्छिन्नयोरष्टविधं प्रायश्चित्तं ददतः कुर्वतो वा केचिन्न दृश्यन्ते इति वदति परस्मिन् प्रायश्चित्तं चत्वारो भारिताः गुरुका मासाः ॥ ४१६२ ॥ दो वि वोच्छिन्ने, अट्ठविहं देंतया करेंता य । पच्चक्खं दीसंते जहा तहा मे निसामेहि ॥ ४१६३ ॥ [ जी.भा. २८०] For Private And Personal **** गाथा |४१६०-४१६८ अष्टविधं प्रायश्चित्तम् १५८४ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy