SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देश : १५८४ (A) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आलोयण १ पडिकमणेर, मीस३ विवेगे४ तहा विउस्सग्गे ५ । तव६ छेय७ मूल८ अणवट्ठया९य पारंचिए १० चेव ॥ ४१६० ॥ [ जी.भा.२७४] आलोचना प्रायश्चित्तम्१ । प्रतिक्रमणं मिथ्यादुष्कृतप्रदानलक्षणम् २ | मिश्रम् आलोचनाप्रतिक्रमणात्मकम् ३ । विवेकः परिष्ठापनम् ४ । व्युत्सर्गः कायोत्सर्ग: ५ । तपः चतुर्थादिषण्मासपर्यन्तम्६ । छेदः प्रव्रज्यापर्यायस्य दिनैर्मासैर्वा परिहानिः ७ । मूलं पुनर्व्रतारोपणम् ८ । अनवस्थाप्यं९ पाराञ्चितं १० च । अमीषां च दशानां प्रायश्चित्तानां स्वरूपं प्रपञ्चतः पीठिकायामुक्तं कल्पाध्ययने वा ततस्तस्मादवधार्यम् ॥ ४१६० ॥ तदेवं ‘“सपयपरूवणे” ति गतम् १ । अधुना " अणुसज्जणा य दस चोद्दस, अट्ठ दुप्पसहे" इत्यस्य व्याख्यानमाह दस ता अणुसज्जंती, चोहसपुव्वी य पढमसंघयणं । तेण परेण विहं जा तित्थं ताव बोद्धव्वं ॥ ४१६१ ॥ [ जी.भा. २७६] यावत् प्रथमं संहननं चतुर्दशपूर्वी च तावद् दश प्रायश्चित्तानि अनुषजन्ति स्म । एतौ For Private And Personal **** गाथा | ४१६०-४१६८ अष्टविधं प्रायश्चित्तम् १५८४ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy