________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम
उद्देशकः १५८३ (B)
जह रूवादिविसेसा, परिहीणा होति पागयजणस्स । न य ते न होंति गेहा, एमेव इमं पि पासामो ॥ ४१५८॥ [जी.भा.२७२]
यथा प्राकृतजनस्य प्राकृतवर्द्धकिलोकस्य तथारूपसम्यक्परिज्ञानाभावतो रूपादिविशेषाः कर्तव्यतया परिहीना: प्रासादानां भवन्ति, न च ते न भवन्ति गेहाः प्रासादाः। एवम् | इदमपि प्रायश्चित्तं पश्यामः ॥ ४१५८॥
एतदेव भावयतिएमेव य पारोक्खी , तयाणुरूवं तु सो वि ववहरइ । किं पुण ववहरियव्वं ?, पायच्छित्तं इमं दसहा ॥ ४१५९॥ [जी.भा.२७३]
गाथा
४१५४-४५५९ एमेव वर्द्धकिदृष्टान्तगतेन प्रकारेण तदनुरूपं प्रत्यक्षागमव्यवहारानुरूपं परोक्षी प्रायश्चित्त'परोक्षज्ञानी व्यवहरति। किं पुनः व्यवहर्त्तव्यम् ? उच्यते- 'इदं वक्ष्यमाणं दशधा
निर्वृहणम् दशप्रकारं प्रायश्चित्तम् ॥ ४१५९॥
४१५८३ (B) तदेवाह
For Private And Personal