SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५८३ (B) जह रूवादिविसेसा, परिहीणा होति पागयजणस्स । न य ते न होंति गेहा, एमेव इमं पि पासामो ॥ ४१५८॥ [जी.भा.२७२] यथा प्राकृतजनस्य प्राकृतवर्द्धकिलोकस्य तथारूपसम्यक्परिज्ञानाभावतो रूपादिविशेषाः कर्तव्यतया परिहीना: प्रासादानां भवन्ति, न च ते न भवन्ति गेहाः प्रासादाः। एवम् | इदमपि प्रायश्चित्तं पश्यामः ॥ ४१५८॥ एतदेव भावयतिएमेव य पारोक्खी , तयाणुरूवं तु सो वि ववहरइ । किं पुण ववहरियव्वं ?, पायच्छित्तं इमं दसहा ॥ ४१५९॥ [जी.भा.२७३] गाथा ४१५४-४५५९ एमेव वर्द्धकिदृष्टान्तगतेन प्रकारेण तदनुरूपं प्रत्यक्षागमव्यवहारानुरूपं परोक्षी प्रायश्चित्त'परोक्षज्ञानी व्यवहरति। किं पुनः व्यवहर्त्तव्यम् ? उच्यते- 'इदं वक्ष्यमाणं दशधा निर्वृहणम् दशप्रकारं प्रायश्चित्तम् ॥ ४१५९॥ ४१५८३ (B) तदेवाह For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy