SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir व्यवहार सूत्रम् दशम उद्देशकः १५८५ (A) ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ द्वयोः अन्तिमयोः प्रायश्चित्तयोः प्रथमसंहनन-चतुर्दशपूर्विणोर्वा व्यवच्छिन्नयोरष्टविधं प्रायश्चित्तं ददतः कुर्वन्तश्च प्रत्यक्षं दृश्यन्ते यथा तथा मम कथयतो निशमय ॥ ४१६३ ॥ | पंचव नियंठा खलु, पुलाग१ बकुसार कुसील३ निग्गंथा४ । तह य सिणाया५ तेसिं, पच्छित्त जहक्कमं वोच्छं ॥ ४१६४॥ [जी.भा.२८१] | पञ्चैव खलु निर्ग्रन्थाः भवन्ति । तद्यथा- पुलाको१ बकुशः२ कुशीलः३ निर्ग्रन्थः४ स्नातकश्च५ । एतेषां च स्वरूपं व्याख्याप्रज्ञप्तेरवसेयम् । एतेषां प्रायश्चित्तं यथाक्रम वक्ष्ये ॥४१६४॥ प्रतिज्ञां पुरयति आलोयण पडिक्कमणे२ मीस३ विवेगे४ तवे५ विउस्सग्गे६ । एए छ प्पच्छित्ता, पुलगनियंठस्स बोधव्वा ॥ ४१६५॥ [तुला.जी.भा.२८२] आलोचना१ प्रतिक्रमणं२ मिश्रं३ विवेकः४ तपः५ व्युत्सर्ग:६, एतानि षट् प्रायश्चित्तानि पुलाकनिर्ग्रन्थस्य बोद्धव्यानि ॥ ४१६५ ॥ गाथा ४१६०-४१६८ अष्टविध प्रायश्चित्तम् १५८५ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy