________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व्यवहार
सूत्रम् दशम उद्देशकः
१५८५ (A)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
द्वयोः अन्तिमयोः प्रायश्चित्तयोः प्रथमसंहनन-चतुर्दशपूर्विणोर्वा व्यवच्छिन्नयोरष्टविधं प्रायश्चित्तं ददतः कुर्वन्तश्च प्रत्यक्षं दृश्यन्ते यथा तथा मम कथयतो निशमय ॥ ४१६३ ॥ |
पंचव नियंठा खलु, पुलाग१ बकुसार कुसील३ निग्गंथा४ । तह य सिणाया५ तेसिं, पच्छित्त जहक्कमं वोच्छं ॥ ४१६४॥ [जी.भा.२८१] |
पञ्चैव खलु निर्ग्रन्थाः भवन्ति । तद्यथा- पुलाको१ बकुशः२ कुशीलः३ निर्ग्रन्थः४ स्नातकश्च५ । एतेषां च स्वरूपं व्याख्याप्रज्ञप्तेरवसेयम् । एतेषां प्रायश्चित्तं यथाक्रम वक्ष्ये ॥४१६४॥ प्रतिज्ञां पुरयति
आलोयण पडिक्कमणे२ मीस३ विवेगे४ तवे५ विउस्सग्गे६ । एए छ प्पच्छित्ता, पुलगनियंठस्स बोधव्वा ॥ ४१६५॥ [तुला.जी.भा.२८२]
आलोचना१ प्रतिक्रमणं२ मिश्रं३ विवेकः४ तपः५ व्युत्सर्ग:६, एतानि षट् प्रायश्चित्तानि पुलाकनिर्ग्रन्थस्य बोद्धव्यानि ॥ ४१६५ ॥
गाथा ४१६०-४१६८
अष्टविध प्रायश्चित्तम्
१५८५ (A)
For Private And Personal