________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
दशम उद्देशकः
१५८५ (B)|
बउस-पडिसेवगाणं, पायच्छित्ता हवंति सव्वे वि। थेराण भवे कप्पे, जिणकप्पे अट्टहा होति॥ ४१६६॥ [जी.भा.२८३]
बकुश-प्रतिसेवकयोः बकुशस्य प्रतिसेवनाकुशीलस्य च सर्वाण्यपि दशापि प्रायश्चित्तानि भवन्ति। तौ च बकुश-प्रतिसेवनाकुशीलौ स्थविराणां कल्पे भवतः जिनकल्पे, उपलक्षणमेतत, यथालन्दकल्पे च। नवरं जिनकल्पे यथालन्दकल्पे च तयोः प्रायश्चित्तमष्टधा भवति, अनवस्थाप्यपाराञ्चितयोरभावात् ॥ ४१६६ ॥
आलोयणा१ विवेगोर य, नियंठस्स दुवे भवे । विवेगो य सिणायस्स, एमेया पडिवत्तीतो ॥ ४१६७॥ [जी.भा.२८४] .
आलोचनाप्रायश्चित्तं १ विवेकप्रायश्चित्तर मित्येते द्वे प्रायश्चित्ते निर्ग्रन्थस्य भवतः। स्नातकस्य केवल एको विवेकः । एवमेताः पुलाकादिषु प्रतिपत्तयः ॥ ४१६७॥
पंचव संजया खलु, नायसुएण कहिया जिणवरेणं ।। तेसिं पायच्छित्तं, जहक्कम कित्तयिस्सामि ॥ ४१६८॥ [जी.भा.२८५]
M
गाथा
४१६०-४१६८
अष्टविधं प्रायश्चित्तम्
४१५८५ (B)
For Private And Personal