SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ज्ञातसुतेन जिनवरेण वर्द्धमानस्वामिना पञ्चैव खलु संयता: कथिताः । तेषामहं श्री यथाक्रमं प्रायश्चित्तं कीर्तयिष्यामि ॥ ४१६८॥ व्यवहारसूत्रम् तदेव कीर्तयतिदशम सामाइसंजयाणं, पच्छित्ता छेद-मूलरहियऽट्ठ । उद्देशकः थेराण जिणाणं पुण, तवमंतं छव्विहं होति ॥ ४१६९॥ [जी.भा.२८६] १५८६ (A) सामायिकसंयतानां स्थविराणां स्थविरकल्पिकानां छेद-मूलरहितानि शेषाण्यष्टौ | प्रायश्चित्तानि भवन्ति। जिनानां जिनकल्पिकानां पुनः सामायिकसंयतानां तपःपर्यन्तं षड्विधं प्रायश्चित्तं भवति ॥ ४१६९ ॥ । छेदोवट्ठावणिए, पायच्छित्ता हवंति सव्वे वि । थेराण जिणाणं पुण, मूलंतं अट्ठहा होइ ॥ ४१७०॥ [जी.भा.२८७] छेदोपस्थापनीये संयमे वर्तमानानां स्थविराणां सर्वाण्यपि प्रायश्चित्तानि भवन्ति । || जिनकल्पिकानां पुनर्मूलपर्यन्तमष्टधा भवति ॥ गाथा ४१६९-४१७६ प्रायश्चित्तसंख्या ४|१५८६ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy