________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम
उद्देशकः १५८६ (B)
परिहारविसुद्धीए, मूलंता अट्ट होंति पच्छित्ता । थेराण जिणाणं पुण, छव्विह छेयादिवजं च ॥ ४१७१॥ [जी.भा.२८८]
परिहारविशुद्धिके संयमे वर्तमानानां स्थविराणां मूलान्तान्यष्टौ प्रायश्चित्तानि भवन्ति। जिनानां पुनश्छेदादिवर्जं षड्विधम् ॥ ४१७१ ॥
आलोयणाविवेगोर य, तइयं तु न विज्जई। सुहुमे य संपराए, अहक्खाए तहेव य ॥ ४१७२॥ [जी.भा.२८९]
सूक्ष्मसम्पराये यथाख्याते च संयमे वर्तमानानामालोचना विवेक इत्येवंरूपे द्वे प्रायश्चित्ते भवतः, तृतीयं तु न विद्यते ॥ ४१७२ ॥
ततः प्रस्तुते किमायातम् ? इति चेत्, अत आहबउस-पडिसेवया खलु, इत्तरि-छया य संजया दोन्नि । जा तित्थऽणुसज्जंती, अस्थि हु तेणं तु पच्छित्तं ॥ ४१७३॥ [जी.भा.२९०]
गाथा ४४१६९-४१७६
प्रायश्चित्तसंख्या
१५८६ (B)
For Private And Personal