________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम उद्देशकः
१७०४ (A)
इंदियउवघाएणं, कमसो एगिदियो व संवुत्तो । अणुवहए उवकरणे, विसुज्झती ओसहादीहिं ॥ ४६०१॥ अवचिज्जए य उवचिजए य जह इंदिएहिं सो पुरिसो । एस उवमा पसत्था, संसारीणिंदियविभागे ॥ ४६०२॥
कोऽपि पुरुषः क्रमशः क्रमेण इन्द्रियाणां-श्रोत्रादीनामुपघातेन एकेन्द्रिय इव संवृत्तः ।। तत्र चानुपहते उपकरणे उपकरणेन्द्रिये पुनरौषधादिभिः विशुध्यति सर्वस्पष्टेन्द्रियो भवति ॥ ४६०१॥
गाथा
०१-४६०८ ___ तत्र यथा यः पुरुष इन्द्रियैरपचीयते उपचीयते च, एषा उपमा संसारिणामिन्द्रियविभागे | कल्पत प्रशस्ता- तथैव संसारिणोऽपि पञ्चेन्द्रिया भूत्वा चतुरिन्द्रियास्त्रीन्द्रिया द्वीन्द्रिया एकेन्द्रियाश्च || दृष्टान्तादिः परिणमन्ति, एकेन्द्रियाश्च भूत्वा पुनद्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्च भवन्तीत्यर्थः
४१७०४ (A) ॥ ४६०२ ॥
X
For Private And Personal