SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १७०४ (A) इंदियउवघाएणं, कमसो एगिदियो व संवुत्तो । अणुवहए उवकरणे, विसुज्झती ओसहादीहिं ॥ ४६०१॥ अवचिज्जए य उवचिजए य जह इंदिएहिं सो पुरिसो । एस उवमा पसत्था, संसारीणिंदियविभागे ॥ ४६०२॥ कोऽपि पुरुषः क्रमशः क्रमेण इन्द्रियाणां-श्रोत्रादीनामुपघातेन एकेन्द्रिय इव संवृत्तः ।। तत्र चानुपहते उपकरणे उपकरणेन्द्रिये पुनरौषधादिभिः विशुध्यति सर्वस्पष्टेन्द्रियो भवति ॥ ४६०१॥ गाथा ०१-४६०८ ___ तत्र यथा यः पुरुष इन्द्रियैरपचीयते उपचीयते च, एषा उपमा संसारिणामिन्द्रियविभागे | कल्पत प्रशस्ता- तथैव संसारिणोऽपि पञ्चेन्द्रिया भूत्वा चतुरिन्द्रियास्त्रीन्द्रिया द्वीन्द्रिया एकेन्द्रियाश्च || दृष्टान्तादिः परिणमन्ति, एकेन्द्रियाश्च भूत्वा पुनद्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्च भवन्तीत्यर्थः ४१७०४ (A) ॥ ४६०२ ॥ X For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy