SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५८८ (A) ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ कथम्? इत्याहजो उ असंते विभवे, पाए घेत्तूण पडइ पाडेण । सो अप्पाण१ धणं२ पि य, धारणगं३ चेव नासेति ॥ ४१७७॥ [जी.भा.२९५] यो धनिको निरपेक्षोऽसद्विभवेऽसद्विभवस्य पादौ गृहीत्वा आत्मीयपादेन सह बद्ध्वा पातेन पतति स आत्मानं १ धनं २ धारणकं ३ च नाशयति। यतः स तथा क्लिश्यमानो धनिकं जीविताद् व्यपरोप्य नश्येत्, यदि वाऽऽत्मानं विनाशयेत्, यद्वा उभयमपि, ततस्त्रयस्यापि विनाशः ॥ ४१७७॥ जो पुण सहती कालं सो, अत्थं लभति रक्खई तं च । न किलिस्सइ य सयं पी, एव उवातो उ सव्वत्थ ॥ ४१७८॥ [जी.भा.२९६] यः पुनर्धनिको धारणकमसद्विभवं ज्ञात्वा उपायेन अस्माद् धनमुपादेयम् इति विचिन्त्य गाथा ४१७७-४१८४ सापेक्षप्रायश्चित्तगुणाः | |१५८८ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy