________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम उद्देशकः १५८८ (A)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
कथम्? इत्याहजो उ असंते विभवे, पाए घेत्तूण पडइ पाडेण । सो अप्पाण१ धणं२ पि य, धारणगं३ चेव नासेति ॥ ४१७७॥
[जी.भा.२९५] यो धनिको निरपेक्षोऽसद्विभवेऽसद्विभवस्य पादौ गृहीत्वा आत्मीयपादेन सह बद्ध्वा पातेन पतति स आत्मानं १ धनं २ धारणकं ३ च नाशयति। यतः स तथा क्लिश्यमानो धनिकं जीविताद् व्यपरोप्य नश्येत्, यदि वाऽऽत्मानं विनाशयेत्, यद्वा उभयमपि, ततस्त्रयस्यापि विनाशः ॥ ४१७७॥
जो पुण सहती कालं सो, अत्थं लभति रक्खई तं च । न किलिस्सइ य सयं पी, एव उवातो उ सव्वत्थ ॥ ४१७८॥
[जी.भा.२९६] यः पुनर्धनिको धारणकमसद्विभवं ज्ञात्वा उपायेन अस्माद् धनमुपादेयम् इति विचिन्त्य
गाथा ४१७७-४१८४ सापेक्षप्रायश्चित्तगुणाः
|
|१५८८ (A)
For Private And Personal