________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम उद्देशकः
१५८८ (B)|
कालं सहते वक्ष्यमाणप्रकारेण कालं विलम्बयति सोऽर्थं लभते, तं च धारणकं रक्षति, न च स्वयमपि क्लिश्यति । एवमुपायः पुरुषेण सर्वत्र कर्त्तव्यः ॥ ४१७८ ॥
अथ कथं कालं सहते? इत्याहजो उ धारेज वटुंतं, असंतविभवो सयं । कुणमाणो उ कम्मं तु, निव्विसे करिसावणं ॥ ४१७९॥ अणमप्पेण कालेणं, सो तगं तु विमोयए । दिलुतेसो भणितो, अत्थोवणतो इमो तस्स ॥ ४१८०॥ [जी.भा.२९७-८]
यः धारणको रूपकशतं दातव्यं धनिकानुमत्या प्रतिदिवसं प्रतिमासं वा काकिनीवृद्ध्या वर्द्धमानं धारयति, स्वयं चाऽसद्विभवो धनिकस्य गृहे कर्म कुर्वन् कार्षापणं निवेशयति धनिकस्य प्रवेशयति, सोऽल्पेन कालेन तद् ऋणं मोचयति ॥ ४१७९ ॥ ४१८०॥
एष दृष्टान्तः । अयमर्थोपनयस्तस्य
गाथा ४१७७-४१८४ * सापेक्षप्राय
श्चित्तगुणाः
|१५८८ (B)
१. अत्र ४१७९ गाथायां पूवार्धे अनुष्टप् उत्तरार्धे आर्या छन्दः॥
For Private And Personal