SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५८८ (B)| कालं सहते वक्ष्यमाणप्रकारेण कालं विलम्बयति सोऽर्थं लभते, तं च धारणकं रक्षति, न च स्वयमपि क्लिश्यति । एवमुपायः पुरुषेण सर्वत्र कर्त्तव्यः ॥ ४१७८ ॥ अथ कथं कालं सहते? इत्याहजो उ धारेज वटुंतं, असंतविभवो सयं । कुणमाणो उ कम्मं तु, निव्विसे करिसावणं ॥ ४१७९॥ अणमप्पेण कालेणं, सो तगं तु विमोयए । दिलुतेसो भणितो, अत्थोवणतो इमो तस्स ॥ ४१८०॥ [जी.भा.२९७-८] यः धारणको रूपकशतं दातव्यं धनिकानुमत्या प्रतिदिवसं प्रतिमासं वा काकिनीवृद्ध्या वर्द्धमानं धारयति, स्वयं चाऽसद्विभवो धनिकस्य गृहे कर्म कुर्वन् कार्षापणं निवेशयति धनिकस्य प्रवेशयति, सोऽल्पेन कालेन तद् ऋणं मोचयति ॥ ४१७९ ॥ ४१८०॥ एष दृष्टान्तः । अयमर्थोपनयस्तस्य गाथा ४१७७-४१८४ * सापेक्षप्राय श्चित्तगुणाः |१५८८ (B) १. अत्र ४१७९ गाथायां पूवार्धे अनुष्टप् उत्तरार्धे आर्या छन्दः॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy