SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री | व्यवहार सूत्रम् दशम उद्देशकः १५८९ (A) संतविभवेहि तुल्ला धिति-संघयणेहि जे उ संपन्ना। ते आवण्णा सव्वं वहति निरणुग्गहं धीरा ॥ ४१८१॥ [जी.भा.२९९] ये धृति-संहननाभ्यां सम्पन्नाः युक्ताः सद्विभवैस्तुल्याः । ते धीराः सर्वमापन्नप्रायश्चित्तं निरनुग्रहम् अनुग्रहरहितं वहन्ति ॥ ४१८१ ।। संघयण-धितीहीणा असंतविभवेहि होति तुल्ला उ । निरवेक्खो जइ तेसिं देति ततो ते विणस्संति ॥४१८२॥ [जी.भा.३००] ये पुनः धृति-संहननाभ्यां हीनास्ते असद्विभवैस्तुल्याः। तेषां यदि निरपेक्षस्सन् निरवशेषं प्रायश्चित्तं ददाति ततस्ते विनश्यन्ति। तथाहि-ते तत् प्रायश्चित्तं निरवशेषं वोढुमशक्नुवन्तः तपसा कृशीकृता जीवितादपगच्छेयुः ॥ ४१८२॥ ते तेणं परिचत्ता, लिंगविवेगं तु काउ वच्चंति । तित्थुच्छेदो अत्ता, एगाणियतेण चत्तो यं ॥ ४१८३॥ [जी.भा.३०१] १. इतोऽने जीतकल्प भाष्ये ३०२ गाथा-"ते उद्वेत्तु पलाणा, पच्छा एकाणियो तयो होति। ताहे किंतु करेतू? एवं अप्पा परिच्चत्तो॥" गाथा ४१७७-४१८४ सापेक्षप्रायश्चित्तगुणाः |१५८९ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy