SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५८९ (B)IN यदि वा ते प्रायश्चित्तभग्ना लिङ्गविवेकं कृत्वा व्रजन्ति ततस्तेन निरवशेषप्रायश्चित्तदात्रा | परित्यक्ताः । यथैवमेके, एवमन्येऽपि, एवमपरेऽपि, ततः सर्वसाधुव्यपगमतस्तीर्थस्योच्छेदः । तथा तेनाऽऽचार्येण निरवशेषं प्रायश्चित्तं साधूनां ददता प्रायश्चित्तभङ्गभयात् साधूनामपगमत आत्मा एकाकीकृतः, एकाकितया च त्यक्तः। चशब्दाद् गच्छोऽपि त्यक्तः। तथाहिसाधूनामपगमे बाल-वृद्ध-ग्लानादीनामुपग्रहे न कोऽपि वर्त्तते ततस्तेऽपि तेन तत्त्वतः परित्यक्ताः । तथा अवधाविताः सन्तो ये दीर्घकालं संसारमाहिण्डिष्यन्ते सोऽपि तन्निमित्त इति तस्य महत् पापम् ॥४१८३॥ तदेवं निरपेक्षस्य दोष उक्तः । सम्प्रति सापेक्षस्य गुणमाहसावेक्खो पवयणम्मी, अणवत्थपसंगवारणाकुसलो । चारित्तरक्खणट्ठा अव्वोच्छित्तीय उ विसुज्झे ॥ ४१८४॥ [जी.भा.३०३] यः पुनराचार्यः प्रवचने सापेक्षोऽनवस्थाप्रसङ्गवारणाकुशलः स चारित्ररक्षणार्थं गाथा ४१७७-४१८४ सापेक्षप्रायश्चित्तगुणाः १५८९ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy