________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
दशम
उद्देशकः १५९० (A)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
तीर्थस्याऽव्यवच्छित्त्या च विशोधयति, यथा चारित्रस्य रक्षा भवति तीर्थस्य चाव्यवच्छेदस्तथोपायेन शोधयति इत्यर्थः ॥ ४१८४ ॥
उपायमेवाहकल्लाणगमावन्ने, अतरंते जहक्कमेण काउं जे । दस कारेंति चउत्थे, तब्बिगुणायऽऽयंबिलतवे वा ॥ ४१८५॥ एक्कासण पुरिमड्डा, निव्विगती चेव बिगुणबिगुणा उ । पत्तेयाऽसहु दाणं, कारेंति व सन्निगासं तु ॥ ४१८६॥ [जी.भा.३०४-५] |
गाथा पञ्च अभक्तार्थाः, पञ्च आयामाम्लानि, पञ्चैकासनकानि, पञ्च पूर्वार्धानि, पञ्च ४४१८५-४१९० निर्विकृतिकानि, एतत् पञ्चकल्याणकं तद् ज्येष्ठापना यथाक्रमेण च कर्तुमशक्नुवन्तस्तान्
निरपेक्षयोदश चतुर्थान् कारयन्ति तथाऽप्यशक्नुवतस्तद्विगुणाचाम्लतपः कारयन्ति, विंशतिमाचाम्लानि
दृष्टान्ताः कारयन्तीत्यर्थः॥
*१५९० (A) __एवमेकाशन-पूर्वार्द्ध-निर्विकृतीर्द्विगुणद्विगुणाः कारयन्ति। किमुक्तं भवति?
सापेक्ष
For Private And Personal