SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५९० (A) ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ तीर्थस्याऽव्यवच्छित्त्या च विशोधयति, यथा चारित्रस्य रक्षा भवति तीर्थस्य चाव्यवच्छेदस्तथोपायेन शोधयति इत्यर्थः ॥ ४१८४ ॥ उपायमेवाहकल्लाणगमावन्ने, अतरंते जहक्कमेण काउं जे । दस कारेंति चउत्थे, तब्बिगुणायऽऽयंबिलतवे वा ॥ ४१८५॥ एक्कासण पुरिमड्डा, निव्विगती चेव बिगुणबिगुणा उ । पत्तेयाऽसहु दाणं, कारेंति व सन्निगासं तु ॥ ४१८६॥ [जी.भा.३०४-५] | गाथा पञ्च अभक्तार्थाः, पञ्च आयामाम्लानि, पञ्चैकासनकानि, पञ्च पूर्वार्धानि, पञ्च ४४१८५-४१९० निर्विकृतिकानि, एतत् पञ्चकल्याणकं तद् ज्येष्ठापना यथाक्रमेण च कर्तुमशक्नुवन्तस्तान् निरपेक्षयोदश चतुर्थान् कारयन्ति तथाऽप्यशक्नुवतस्तद्विगुणाचाम्लतपः कारयन्ति, विंशतिमाचाम्लानि दृष्टान्ताः कारयन्तीत्यर्थः॥ *१५९० (A) __एवमेकाशन-पूर्वार्द्ध-निर्विकृतीर्द्विगुणद्विगुणाः कारयन्ति। किमुक्तं भवति? सापेक्ष For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy