________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
.
श्री व्यवहार
सूत्रम् दशम
उद्देशकः १५९० (B)
विंशत्याचाम्लकरणाशक्तौ चत्वारिंशतमेकाशनकानि कारयन्ति, तत्राप्यशक्तौ अशीतिं पूर्वार्द्धानि कारयन्ति, तत्राप्यशक्तौ षष्ट्यधिकं शतं निर्विकृतिकानां कारयन्ति। एतत् पञ्चसु कल्याणेष्वेकैकं कल्याणं प्रत्येकमव्यवच्छित्त्या कर्तुम् असहस्य असमर्थस्य दानमुक्तम्। अथवाऽयमन्यो विकल्प:-कारेंति व सन्निगासं तु सन्निकाशं सन्निभं वा कारयन्ति । इयमत्र भावनायत् तत् पञ्चकल्याणकमापन्नं तन्मध्यादाद्यं द्वितीयं तृतीयं वा कल्याणकमेकतरं यथाक्रमेण वहति, शेषमायामाम्लादिभिः प्रवेशयति ॥ ४१८५ ॥ ४१८६ ॥
पुनरन्यथाऽनुग्रहप्रकारमाहचउ-तिग-दुगकल्लाणं, एगं कल्लाणं च कारेंती । जं जो उ तरति तं तस्स, देंति असहुस्स झोसंति ॥ ४१८७॥ [जी.भा.३०६] यदि वा पञ्चकल्याणकमुक्तस्वरूपं यथाक्रमेणाव्यवच्छित्त्या कर्तुमशक्नुवन्तं तं चतुष्कल्याणकं कारयन्ति । तदप्यशक्नुवन्तं विकल्याणकम्, तथाप्यसमर्थतया द्विकल्याणकम्, तदप्यशक्नुवन्त-मेककल्याणकं कारयति । किं बहुना ? यद् यः कर्तुं शक्नोति तस्य तद् ददति, नाधिकम्, आबाधासम्भवात्। अथैकमपि कल्याणकं कर्तुं न शक्नोति तदा तस्याऽसहस्य
गाथा ४१८५-४१९०
सापेक्षनिरपेक्षयोदृष्टान्ताः
|१५९० (B)
For Private And Personal