________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम
उद्देशकः १५९१ (A)
सर्वं झोषयित्वा एकमभक्तार्थं दीयते, अथवा एकमायाम्लम्, यदि वा एकमेकाशनकम्, अथवैकं पूर्वार्द्धम्, अथवा निर्विकृतिकम् । अथ न किञ्चिद् ददति तदाऽनवस्थाप्रसङ्गः ॥ ४१८७ ।।
एतदेव स्पष्टयतिएवं सदयं दिज्जति, जेणं सो संजमे थिरो होति । न य सव्वहा न दिजति, अणवत्थपसंगदोसाओ ॥ ४१८८॥
एवम् अमुना प्रकारेण सदयं सानुकम्पं दीयते प्रायश्चित्तम्, येन स संयमे स्थिरो भवति, न च सर्वथा न दीयते, अनवस्थाप्रसङ्गदोषात्। अत्र दृष्टान्तो बालकतिलस्तेनकद्वयेन
एगो कप्पट्ठितो अंगोहलिं काऊण रमंतो तिलरासिम्मि निम्मज्जितो । बाल त्ति काऊण न केणइ वारितो, तिला सरीरम्मि लग्गा। ततो सो सतिलो घरमागतो जणणीए तिला दिट्ठा, पप्फोडिया गहिया य। ततो तिललोभेण पुणो पुणो अंगोहलेऊण दारगं पेसेइ। ततो कालेण तिले वि तेणावेइ । ततो सो पसंगदोसेण तेणो जातो, रायपुरिसेहिं गहितो मारितो य। 'माउदोसेण बालो वि एस तेणो जातो' त्ति माऊ थणच्छेयाइमवराहं पाविया।
गाथा ४१८५-४१९०
सापेक्षनिरपेक्षयो
दृष्टान्ताः
|१५९१ (A)
For Private And Personal