________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व्यवहार
सूत्रम् दशम
उद्देशकः १५९१ (B)
बितितो कप्पट्ठगो तहेव अंगोहलिं काऊण रमंतो तिलरासिम्मि निमज्जितो सतिलो घरमागतो। माऊए वारितो- मा पुणो एवं कुज्जा, तिला य पप्फोडेऊण तिलरासिम्मि पक्खित्ता। सो कालंतरेण जीवियभोगाण आभागी जातो। नेव य जणणी थणछेयादियमवराहं पत्ता ॥ ४१८८॥
एतदेवाहदिट्ठतो तेणएणं, पसंगदोसेण जह वहं पत्तो । पावेंति अणंताई, मरणाइं अवारियपसंगा ॥ ४१८९॥
अनवस्थाप्रसङ्गदोषे दृष्टान्तः। 'स्तेनकेन' बालकेन तिलापहारिणा । यथा स | प्रसङ्गदोषतो वधं प्राप्तस्तथा साधवोऽप्यनिवारितप्रसङ्गा अनन्तानि मरणानि प्राप्नुवन्ति ॥ ४१८९॥ निब्भच्छणाए बितियाए वारितो जीवियाण आभागी ।
नेव य थणछेयादी, पत्ता जणणी य अवराहं ॥ ४१९०॥ १. तिलहारगदिद्रुतो पसंग- इति जीतकल्प भाष्ये ३०८ ॥ २. अणेगाई-पु.प्रे.मु.॥
गाथा ४१८५-४१९०
सापेक्षनिरपेक्षयोदृष्टान्ताः
|१५९१ (B)
For Private And Personal