________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम उद्देशकः
१५९२ (A)
इय अणिवारियदोसा संसारं दुक्खसागरमुवेंती । विणियत्तपसंगा खलु, करेंति संसारवोच्छेयं ॥ ४१९१॥
[जी.भा.३०९-१०] द्वितीयया बालकस्तिलान् शरीरलग्नानादाय समागतो निर्भर्त्सनया वारितः, ततः सः जीवितानां जीवितसुखानामाभागी जातः, नैव च जननी स्तनच्छेदादिकमपराधं प्राप्ता। इति एवममुना दृष्टान्तद्वयगतेन प्रकारेण अनिवारितदोषाः संसारं दुःखसागरमुपयन्ति। विनिवृत्तप्रसङ्गाः खलु पुनः कुर्वन्ति संसारव्यवच्छेदम् ॥ ४१९० ॥ ४१९१ ॥
गाथा एवं धरती सोही, देंत करेंता वि एव दीसंति ।
४१९१-४१९८
ज्ञानजं पि य दंसणनाणेहिं जाति तित्थं ति तं सुणसु ॥ ४१९२॥ [जी.भा.३११] दर्शनएवम् अमुना प्रकारेण धरते विद्यते शोधिः, तदा ददत: कुर्वन्तश्च शोधिम् एवम्
चारित्रैतीर्थम् उक्तप्रकारेण दृश्यन्ते । यदपि चोक्तम् दर्शन-ज्ञानाभ्यां तीर्थं यातीति तदप्ययुक्तं यथा ||१५९२ (A) १. भाति-जीतकल्प भाष्ये॥
For Private And Personal