SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir व्यवहारसूत्रम् दशम उद्देशकः १५९२ (B) भवति तथा शृणुत ॥ ४१९२॥ अयुक्ततामेव कथयतिएवं तु भणंतेणं, सेणियमादी वि थाविया समणा । समणस्स य जुत्तस्स य, नत्थी निरएसु उववातो ॥ ४१९३॥ [जी.भा.३१२] | यदि नाम ज्ञान-दर्शनाभ्यां तीर्थं तर्हि प्रवचनं तच्च श्रमणेष्ववस्थितं तत एवं भणता त्वया श्रेणिकादयोऽपि श्रमणा व्यवस्थापिताः, तेषामपि ज्ञान-दर्शनभावात्। न चैतदुपपन्नम्, यत् श्रमणस्य श्रमणगुणैर्युक्तस्य नास्ति नरकेषूपपातः, अथ च श्रेणिकादीनां सोऽभवत् ।।४१९३॥ जं पि य हु एक्कवीसं, वाससहस्साणि होहिती तित्थं । तं मिच्छा सिद्धी वि य, सव्वगतीसुं तु होजाहि ॥४१९४॥ [जी.भा.३१३] यदपि च सूत्रे भणितम्- एकविंशतिवर्षसहस्राणि तीर्थमनुवर्तमानं भविष्यति इति तदपि त्वन्मतेन मिथ्या प्राप्नोति, षट्स्वपि समासु ज्ञान-दर्शन भावतश्चिरकालमपि १. उ सुत्तम्मी- जीतकल्प भाष्ये॥ गाथा ४१९१-४१९८ ज्ञानदर्शनचारित्रैतीर्थम् १५९२ (B) . For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy