________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व्यवहारसूत्रम् दशम
उद्देशकः १५९२ (B)
भवति तथा शृणुत ॥ ४१९२॥
अयुक्ततामेव कथयतिएवं तु भणंतेणं, सेणियमादी वि थाविया समणा । समणस्स य जुत्तस्स य, नत्थी निरएसु उववातो ॥ ४१९३॥ [जी.भा.३१२] |
यदि नाम ज्ञान-दर्शनाभ्यां तीर्थं तर्हि प्रवचनं तच्च श्रमणेष्ववस्थितं तत एवं भणता त्वया श्रेणिकादयोऽपि श्रमणा व्यवस्थापिताः, तेषामपि ज्ञान-दर्शनभावात्। न चैतदुपपन्नम्, यत् श्रमणस्य श्रमणगुणैर्युक्तस्य नास्ति नरकेषूपपातः, अथ च श्रेणिकादीनां सोऽभवत् ।।४१९३॥
जं पि य हु एक्कवीसं, वाससहस्साणि होहिती तित्थं । तं मिच्छा सिद्धी वि य, सव्वगतीसुं तु होजाहि ॥४१९४॥ [जी.भा.३१३]
यदपि च सूत्रे भणितम्- एकविंशतिवर्षसहस्राणि तीर्थमनुवर्तमानं भविष्यति इति तदपि त्वन्मतेन मिथ्या प्राप्नोति, षट्स्वपि समासु ज्ञान-दर्शन भावतश्चिरकालमपि १. उ सुत्तम्मी- जीतकल्प भाष्ये॥
गाथा ४१९१-४१९८
ज्ञानदर्शनचारित्रैतीर्थम्
१५९२ (B)
.
For Private And Personal