________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देश :
१७०१ (B)
www.kobatirth.org
दृष्टान्तपरिणामकस्तु दृष्टान्तेन श्रद्दधापयितव्य इति तस्य कायश्रद्दधानोत्पादनार्थमिदमाह–
।। ४५९० ।।
तस्सिंदियाणि पुव्वं, सीसंते जइ उ ताणि सद्दहति ।
तो से नाणावरणं, सीसइ ताहे दसविहं तु ॥ ४५९९ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
तस्य दृष्टान्तपारिणामिकस्य पूर्वम् इन्द्रियाणि श्रोत्रादीनि शिष्यन्ते । तत्र यदि तानीन्द्रियाणि श्रद्दधाति ततः तस्य ज्ञानावरणं दशविधं शिष्यते ॥ ४५९१ ॥
कथम् ? इत्याह
इंदियावरणे१ चेव, नाणावरणे २ ति य । नाणावरणं चेवमाहियं तु दुपंचहा ॥ ४५९२ ॥
इन्द्रियावरणं १ ज्ञानावरणं च । तत्र इन्द्रियावरणं नाम- इन्द्रियविषय- शब्दादिसामान्योपयोगावरणम् । ज्ञानावरणमिन्द्रियविषयेष्वेव शब्दादिषु विशेषोपयोगावरणम् । इन्द्रियावरणं
For Private And Personal
܀܀܀
गाथा ४५८५-४५९२ परिणामकादिः
१७०१ (B)