________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम
उद्देशकः १७०१ (A)
तमेवाहतमेव सच्चं नीसंकं, जं जिणेहिं पवेइयं । आणाए एस अक्खातो, जिणेहिं परिणामगो१॥ ४५८९॥ तदेव सत्यं यद् जिनैः प्रवेदितम् इत्येवं यो निःशवं श्रद्दधाति, न च कारणं जानीते, एष आज्ञया परिणामको जिनैराख्यातः ॥ ४५८९ ॥
दृष्टान्तपरिणामकमाहपारोक्खं हेउगं अत्थं, पच्चक्खेण उ साहियं । जिणेहि एस अक्खातो, दिटुंतपरिणामगो ॥ ४५९०॥
४५८५-४५९२ परोक्षं हेतुकं हेतुना-लिङ्गेन गम्यं तं हेतुकमर्थं प्रत्यक्षेण प्रत्यक्षप्रसिद्धेन साधयन् :
परिणामकादिः आत्मबुद्धावारोपयन् यो वर्त्तते एष दृष्टान्तपरिणामको जिनैराख्यातः, दृष्टान्तेन विवक्षितमर्थं परिणामयति आत्मबुद्धावारोपयतीति दृष्टान्तपरिणामक इति व्युत्पत्तेः तत्राऽऽज्ञापरिणामक
१७०१ (A) आज्ञयैव कायान् श्रद्दधाति॥
गाथा
For Private And Personal