________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रतिपन्नवान्, स सप्तमे दिवसे उपस्थापयितव्यः । तस्य हि तावद्भिर्दिवसैः पूर्वविस्मृतसामाचारीश्री करणमत्यन्तपटु भवति। एषा जघन्या भूमिः । दुर्मेधसमश्रद्दधानं च प्रतीत्य उत्कृष्टा पाण्मासिकी व्यवहार
भूमिः ॥ ४५८६॥ सूत्रम् दशम
एमेव य मज्झिमिया, अणहिजते असद्दहंते य । उद्देशकः
भावियमेहाविस्स वि, करणजयट्ठाए मज्झिमिया २ ॥ ४५८७॥ दारं १।। १७०० (B)
एवमेव उत्कृष्टे [च] अनधीयाने अश्रद्दधाने च मध्यमिका भूमिः प्रतिपत्तव्या । अथवा भावितस्यापि श्रद्दधानस्यापि मेधाविनश्चापि च करणजयार्थं मध्यमिका भूमिः ॥ ४५८७ ॥ गतं भूमिद्वारम् १ । अधुना द्विविधपरिणामकद्वारमाहआणादिटुंतेण२ य, दुविहो परिणामगो समासेणं।
४४५८५-४५९२ आणापरिणामो खलु, तत्थ इमो होति नायव्वो ॥ ४५८८॥
परिणामकादिः | द्विविधः परिणामको भवति । तद्यथा- आज्ञया १ दृष्टान्तेन २ च । तत्र समासेन ||१७०० (B) || सझेपेण आज्ञापरिणामः खलु अयं वक्ष्यमाणो भवति [ ज्ञातव्यः ] ॥ ४५८८॥ ।
गाथा
For Private And Personal