________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ज्ञानावरणं च श्रोत्रेन्द्रियादिभेदतः प्रत्येकं पञ्च पञ्च प्रकारम् एवं ज्ञानावरणं द्विपञ्चधा
दशप्रकारमाख्यातम् ॥ ४५९२ ॥
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१७०२ (A)
तान्येव दशभेदान् वैविक्त्येनाह
सोयावरणे चेव, णाणावरणे य होति तस्सेव ।
एवं दुयभेएणं, णेयव्वं जाव फासि त्ति ॥ ४५९३॥
Acharya Shri Kailashsagarsuri Gyanmandir
श्रोत्रावरणं १ तथा तस्यैव श्रोत्रस्य ज्ञानावरणम् २, एवं द्विकभेदेन तावद् ज्ञातव्यं यावत् स्पर्शः । तद्यथा - चक्षुरिन्द्रियावरणं ३ चक्षुरिन्द्रियज्ञानावरणं४ घ्राणेन्द्रियावरणं ५ घ्राणेन्द्रियज्ञानावरणं६ रसनेन्द्रियावरणं ७ रसनेन्द्रियज्ञानावरणं ८ स्पर्शनेन्द्रियावरणं ९ स्पर्शनेन्द्रियज्ञानावरणमिति १० ॥ ४५९३ ॥ -
साम्प्रतमिन्द्रियावरणस्य विज्ञानावरणस्य च विषयविभागार्थमिदमाह - बहिरस्स उ विन्नाणं, आवरियं न उण सोयमावरियं । अपडुप्पण्णो बालो, अतिवुड्ढो तह असन्नी वा ॥ ४५९४ ॥
१. सोइंदियावरणे णाणावरणं - ला. ॥
For Private And Personal
܀܀܀܀܀
गाथा ४५९३-४६०० आवरणभेदाः
१७०२ (A)