________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
www.kobatirth.org
विन्नाणावरियं तेसिं, कम्हा ? जम्हा उ ते सुणंता वि । न वि जाणते किमयं सद्दो संखस्स ? पडहस्स ? ॥ ४५९५ ॥
बधिरस्य विज्ञानं श्रोत्रेन्द्रियविज्ञानमावृतम्, सामान्यतः शब्दमात्र श्रवणेऽपि तद्गतविशेषापरिज्ञानात् न तु श्रोत्रमावृतम्, सामान्यतः शब्दमात्र श्रवणात् । तथा योऽपटुप्रज्ञो बालो यश्चातिवृद्धो यो वा असंज्ञी अमनस्कः पञ्चेन्द्रियः, एतेषां विज्ञानमावृतम् । कस्मात् ? १७०२ (B) यस्मात् ते शृण्वन्तोऽपि न वै जानन्ते - किमयं शब्दः शङ्खस्य उत पटहस्य ?
इति ॥४५९४-४५९५ ॥
दशम
उद्देश :
Acharya Shri Kailashsagarsuri Gyanmandir
किं ते जीवमजीवा ?, जीवत्ति य एव तेण उदियम्मि । भणति एव वियाण, जीवा चउरिंदिया वित्ति ॥ ४५९६ ॥
किं ते बधिरादयो जीवाः ? उताऽजीवाः ? तत्र जीवा एवेति तेनोदिते भण्यते - एवं बधिरादिवत् चतुरिन्द्रिया अपि जीवा इति विजानीहि, श्रोत्रावरणमात्रेण जीवत्वाप्रच्युतेः
॥४५९६ ॥
१. बेंति-ला. ॥
For Private And Personal
܀܀܀
गाथा
४५९३-४६०० आवरणभेदाः
१७०२ (B)