SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् www.kobatirth.org विन्नाणावरियं तेसिं, कम्हा ? जम्हा उ ते सुणंता वि । न वि जाणते किमयं सद्दो संखस्स ? पडहस्स ? ॥ ४५९५ ॥ बधिरस्य विज्ञानं श्रोत्रेन्द्रियविज्ञानमावृतम्, सामान्यतः शब्दमात्र श्रवणेऽपि तद्गतविशेषापरिज्ञानात् न तु श्रोत्रमावृतम्, सामान्यतः शब्दमात्र श्रवणात् । तथा योऽपटुप्रज्ञो बालो यश्चातिवृद्धो यो वा असंज्ञी अमनस्कः पञ्चेन्द्रियः, एतेषां विज्ञानमावृतम् । कस्मात् ? १७०२ (B) यस्मात् ते शृण्वन्तोऽपि न वै जानन्ते - किमयं शब्दः शङ्खस्य उत पटहस्य ? इति ॥४५९४-४५९५ ॥ दशम उद्देश : Acharya Shri Kailashsagarsuri Gyanmandir किं ते जीवमजीवा ?, जीवत्ति य एव तेण उदियम्मि । भणति एव वियाण, जीवा चउरिंदिया वित्ति ॥ ४५९६ ॥ किं ते बधिरादयो जीवाः ? उताऽजीवाः ? तत्र जीवा एवेति तेनोदिते भण्यते - एवं बधिरादिवत् चतुरिन्द्रिया अपि जीवा इति विजानीहि, श्रोत्रावरणमात्रेण जीवत्वाप्रच्युतेः ॥४५९६ ॥ १. बेंति-ला. ॥ For Private And Personal ܀܀܀ गाथा ४५९३-४६०० आवरणभेदाः १७०२ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy