SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhan Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६६३ (B) पश्चादनुतापरहित: ९। निःशङ्कः निर्दयः इह-परलोकाशङ्कारहित इत्यर्थः १० ॥ ४४४२ ।। एयं दप्पेण भवे, इणमन्नं कप्पियं मुणेयव्वं । चउवीसईविहाणं, तमहं वोच्छं समासेणं ॥ ४४४३॥ एतद् अनन्तरोक्तेन प्रकारेण सेवितं दर्पण भवति । इदमन्यत् कल्पिकं चतुर्विंशतिविधानं ज्ञातव्यम् । तमहं समासेन वक्ष्ये ॥ ४४४३॥ तदेवाह दंसण१ नाण२ चरित्ते३, तव४ पवयण५ समिति६ गुत्तिहेउं७वा । साहम्मियवच्छल्लेण८ वा वि कुलतो९गणस्सेव१० ॥ ४४४४॥ संघस्सा११ऽऽयरियस्स१२ य, असहुस्स१३ गिलाण१४ बाल१५वुड्डस्स१६ । उदय१७ऽग्गि१८चोर१९सावय२०,भय२१कंतारा२२ऽऽवती२३वसणे२४ ॥४४४५॥ [जी.भा ६०१-२] गाथा ४४३७-४४४५ अतिचारालोचनादिः |१६६३ (B) । For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy