________________
Shri Mahavir Jain Aradhan Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
दशम उद्देशकः
१६६३ (B)
पश्चादनुतापरहित: ९। निःशङ्कः निर्दयः इह-परलोकाशङ्कारहित इत्यर्थः १० ॥ ४४४२ ।।
एयं दप्पेण भवे, इणमन्नं कप्पियं मुणेयव्वं । चउवीसईविहाणं, तमहं वोच्छं समासेणं ॥ ४४४३॥
एतद् अनन्तरोक्तेन प्रकारेण सेवितं दर्पण भवति । इदमन्यत् कल्पिकं चतुर्विंशतिविधानं ज्ञातव्यम् । तमहं समासेन वक्ष्ये ॥ ४४४३॥ तदेवाह
दंसण१ नाण२ चरित्ते३, तव४ पवयण५ समिति६ गुत्तिहेउं७वा । साहम्मियवच्छल्लेण८ वा वि कुलतो९गणस्सेव१० ॥ ४४४४॥ संघस्सा११ऽऽयरियस्स१२ य, असहुस्स१३ गिलाण१४ बाल१५वुड्डस्स१६ । उदय१७ऽग्गि१८चोर१९सावय२०,भय२१कंतारा२२ऽऽवती२३वसणे२४
॥४४४५॥ [जी.भा ६०१-२]
गाथा ४४३७-४४४५ अतिचारालोचनादिः
|१६६३ (B) ।
For Private And Personal