________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
दशम उद्देशकः १६६३ (A)
प्रतिज्ञातमेव करोतिदप्प१ अकप्पर निरालंब३ चियत्ते४ अप्पसत्थ५ वीसत्थे । अपरिच्छ७ अकडजोगी८, अणाणुतावी९ य णिस्संके१०॥ ४४४२॥
[जी.भा.५८९] दर्पः निष्कारणं धावन-वल्गन-वीरयुद्धादिकरणम् १ । अकल्पः अपरिणतपृथ्वीकायादिग्रहणम-वगीतार्थानीतोपधि-शय्याऽऽहाराद्युपभोगश्च २ निरालम्बः ज्ञानाद्यालम्बनरहितप्रतिसेवकः३। चियत्ते त्ति पदैकदेशे पदसमुदायोपचारात् त्यक्तकृत्यः संस्तरन्नपि सन्नकृत्यं प्रतिसेव्य त्यक्तचारित्र इत्यर्थः ४। अप्रशस्तः बल-वर्णादिनिमित्तं प्रतिसेवी ५। विश्वस्तः स्वपक्षतः परपक्षतो वा निर्भयं प्राणातिपातादिसेवी ६। अपरीक्षः युक्तायुक्तपरीक्षाविकलः ७। अकृतयोगी अगीतार्थः त्रीन् वारान् कल्पमेषणीयं चापरिभाव्य प्रथमवेलायामपि यतस्ततोऽकल्पानेषणीयग्राही ८। अननुतापी अपवादपदेन कायानामुपद्रवेऽपि कृते
गाथा ४४३७-४४४५
अतिचारालोचनादिः
|१६६३ (A)
For Private And Personal